| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| KaiNigh, 2, 118.1 |
| lavaṇānāṃ prayoge tu saindhavādi prayojayet / | Kontext |
| RArṇ, 11, 66.2 |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 12, 3.1 |
| gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ / | Kontext |
| RArṇ, 12, 19.2 |
| ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // | Kontext |
| RArṇ, 12, 20.2 |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 250.2 |
| māsamātraprayogeṇa jīvedbrahmadināyutam // | Kontext |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Kontext |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 307.2 |
| māsamātraprayogeṇa valīpalitanāśanam // | Kontext |
| RArṇ, 12, 380.3 |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 15, 6.3 |
| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext |
| RArṇ, 15, 36.1 |
| yasya yasya hi yo yogaḥ tasya tasya prayogataḥ / | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 6, 57.2 |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext |
| RājNigh, 13, 71.1 |
| śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RājNigh, 13, 136.2 |
| sekaprayogataścaiva śākhāśaityānilāpahā // | Kontext |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 3, 116.1 |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCint, 6, 73.1 |
| alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / | Kontext |
| RCint, 6, 74.1 |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Kontext |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext |
| RCint, 6, 75.2 |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Kontext |
| RCint, 8, 216.2 |
| proktaḥ prayogarājo'yaṃ nāradena mahātmanā // | Kontext |
| RCint, 8, 223.2 |
| rasāyanaprayogeṣu paścimastu viśiṣyate // | Kontext |
| RCint, 8, 232.1 |
| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / | Kontext |
| RCint, 8, 234.1 |
| śilājatuprayogeṣu vidāhīni gurūṇi ca / | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 9, 3.1 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / | Kontext |
| RKDh, 1, 1, 40.1 |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RPSudh, 5, 53.1 |
| anupānaprayogeṇa sarvarogānnihanti ca / | Kontext |
| RRÅ, R.kh., 1, 22.1 |
| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Kontext |
| RRÅ, R.kh., 1, 26.1 |
| avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / | Kontext |
| RRÅ, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |
| RRS, 10, 81.2 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |
| RRS, 3, 42.1 |
| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext |