| RAdhy, 1, 206.1 | 
	|   maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RAdhy, 1, 478.2 | 
	|   rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 15, 177.2 | 
	|   rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext | 
	| RArṇ, 6, 120.2 | 
	|   mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Kontext | 
	| RCint, 5, 23.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RCint, 8, 38.1 | 
	|   dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / | Kontext | 
	| RCint, 8, 155.2 | 
	|   bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext | 
	| RCint, 8, 203.2 | 
	|   rasāyanaṃ mahadetatparihāro niyamato nātra // | Kontext | 
	| RCint, 8, 245.2 | 
	|   kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Kontext | 
	| RCūM, 12, 8.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| RCūM, 14, 212.1 | 
	|   etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / | Kontext | 
	| RCūM, 15, 27.2 | 
	|   sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext | 
	| RCūM, 15, 27.2 | 
	|   sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext | 
	| RCūM, 15, 63.2 | 
	|   mardayet taptakhalvāntarbalena mahatā khalu // | Kontext | 
	| RHT, 3, 2.1 | 
	|   anye punarmahānto lakṣmīkarirājakaustubhādīni / | Kontext | 
	| RMañj, 6, 284.1 | 
	|   medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Kontext | 
	| RPSudh, 1, 4.1 | 
	|   giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext | 
	| RPSudh, 1, 14.2 | 
	|   tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // | Kontext | 
	| RPSudh, 1, 47.1 | 
	|   pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext | 
	| RPSudh, 7, 4.1 | 
	|   mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RPSudh, 7, 8.2 | 
	|   snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext | 
	| RRÅ, R.kh., 1, 10.1 | 
	|   āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext | 
	| RRÅ, R.kh., 5, 9.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	|   ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 20, 36.2 | 
	|   mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext | 
	| RRÅ, V.kh., 6, 94.2 | 
	|   chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 7, 55.1 | 
	|   chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 8, 127.1 | 
	|   grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 8, 138.2 | 
	|   kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext | 
	| RRS, 3, 45.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRS, 4, 10.1 | 
	|   kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 4, 14.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 26.1 | 
	|   mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 206.1 | 
	|   niṣkamātro harenmehānmehabaddho raso mahān / | Kontext | 
	| ŚdhSaṃh, 2, 12, 277.2 | 
	|   tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Kontext |