| ÅK, 2, 1, 287.2 |
| rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 191.2 |
| yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| BhPr, 2, 3, 64.1 |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 197.1 |
| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext |
| BhPr, 2, 3, 250.2 |
| yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| RArṇ, 11, 156.2 |
| uttarottaravṛddhyā tu jārayet tatra pannagam // | Kontext |
| RArṇ, 12, 191.3 |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext |
| RArṇ, 14, 8.0 |
| ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // | Kontext |
| RArṇ, 14, 14.0 |
| evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // | Kontext |
| RArṇ, 17, 52.2 |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext |
| RArṇ, 8, 65.1 |
| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Kontext |
| RājNigh, 13, 143.1 |
| dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / | Kontext |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext |
| RCint, 4, 30.1 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Kontext |
| RCint, 5, 23.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCint, 7, 31.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext |
| RCint, 8, 4.1 |
| mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / | Kontext |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext |
| RCint, 8, 101.0 |
| raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // | Kontext |
| RCint, 8, 187.1 |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext |
| RCint, 8, 259.1 |
| vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext |
| RCūM, 13, 27.1 |
| pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / | Kontext |
| RMañj, 2, 37.1 |
| idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Kontext |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 54.2 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Kontext |
| RMañj, 4, 17.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RMañj, 4, 19.1 |
| vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext |
| RPSudh, 1, 120.1 |
| athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / | Kontext |
| RPSudh, 2, 15.1 |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Kontext |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Kontext |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext |
| RPSudh, 4, 56.2 |
| vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // | Kontext |
| RRÅ, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext |
| RRÅ, R.kh., 5, 9.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRÅ, R.kh., 8, 91.2 |
| āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Kontext |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 135.2 |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext |
| RRÅ, V.kh., 20, 13.2 |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 5, 37.1 |
| gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / | Kontext |
| RRÅ, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext |
| RRS, 3, 45.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |