| ÅK, 1, 25, 95.2 |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // | Kontext |
| ÅK, 2, 1, 196.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / | Kontext |
| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 14, 125.1 |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 7, 118.2 |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCūM, 11, 85.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RCūM, 4, 96.1 |
| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 6, 81.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RRÅ, R.kh., 3, 32.1 |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 13, 15.1 |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext |
| RRÅ, V.kh., 18, 172.3 |
| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // | Kontext |
| RRÅ, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |
| RRÅ, V.kh., 19, 25.2 |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRS, 3, 47.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext |
| RRS, 8, 78.2 |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / | Kontext |