| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 175.1 |
| atyantavātaśītātapayānasnānavegarodhādīn / | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RPSudh, 6, 82.1 |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / | Kontext |
| RPSudh, 7, 48.2 |
| saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // | Kontext |
| RRÅ, V.kh., 1, 16.2 |
| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Kontext |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Kontext |
| RRS, 3, 47.2 |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // | Kontext |