| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| RAdhy, 1, 35.1 |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Kontext |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Kontext |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Kontext |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |