| ÅK, 1, 26, 182.1 |
| dravyanirvahaṇe sā ca vārtikaistu praśasyate / | Kontext |
| ÅK, 1, 26, 200.1 |
| śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / | Kontext |
| ÅK, 2, 1, 105.1 |
| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext |
| ÅK, 2, 1, 253.1 |
| viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / | Kontext |
| BhPr, 1, 8, 24.2 |
| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 1, 8, 117.1 |
| praśasyate sitaṃ tāre raktaṃ tattu rasāyane / | Kontext |
| BhPr, 2, 3, 53.2 |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| KaiNigh, 2, 78.2 |
| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Kontext |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 166.2 |
| caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // | Kontext |
| RArṇ, 15, 47.1 |
| ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / | Kontext |
| RArṇ, 15, 183.3 |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Kontext |
| RArṇ, 17, 150.1 |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Kontext |
| RArṇ, 4, 39.2 |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Kontext |
| RArṇ, 6, 43.2 |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Kontext |
| RArṇ, 6, 48.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RArṇ, 9, 3.2 |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Kontext |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Kontext |
| RājNigh, 13, 102.2 |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Kontext |
| RCint, 3, 138.3 |
| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Kontext |
| RCint, 8, 86.1 |
| praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Kontext |
| RCint, 8, 224.2 |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Kontext |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Kontext |
| RCūM, 13, 19.2 |
| garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // | Kontext |
| RCūM, 14, 25.1 |
| vinā bilvaphalaṃ cātra sarvamanyat praśasyate / | Kontext |
| RCūM, 14, 144.3 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // | Kontext |
| RCūM, 14, 174.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |
| RKDh, 1, 1, 138.2 |
| ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate // | Kontext |
| RKDh, 1, 1, 245.2 |
| jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ // | Kontext |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Kontext |
| RMañj, 6, 167.2 |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Kontext |
| RMañj, 6, 210.2 |
| cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // | Kontext |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext |
| RPSudh, 6, 12.1 |
| phullikā khaṭikā tadvat dviprakārā praśasyate / | Kontext |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RPSudh, 7, 44.2 |
| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // | Kontext |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Kontext |
| RRS, 10, 79.1 |
| caṇakāmlaśca sarveṣāmeka eva praśasyate / | Kontext |
| RRS, 3, 54.1 |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / | Kontext |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext |
| RRS, 5, 85.2 |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Kontext |
| RRS, 5, 92.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext |
| RRS, 5, 205.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |