| BhPr, 1, 8, 38.2 | 
	| kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // | Kontext | 
	| KaiNigh, 2, 93.2 | 
	| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext | 
	| KaiNigh, 2, 128.1 | 
	| ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Kontext | 
	| KaiNigh, 2, 129.1 | 
	| uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Kontext | 
	| MPālNigh, 4, 33.2 | 
	| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext | 
	| RArṇ, 12, 325.2 | 
	| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext | 
	| RājNigh, 13, 136.2 | 
	| sekaprayogataścaiva śākhāśaityānilāpahā // | Kontext | 
	| RājNigh, 13, 180.1 | 
	| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Kontext | 
	| RCint, 4, 30.3 | 
	| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Kontext | 
	| RCint, 6, 83.2 | 
	| vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / | Kontext | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext | 
	| RCūM, 10, 56.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext | 
	| RCūM, 11, 79.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RKDh, 1, 2, 56.3 | 
	| kaphapittānilaprāyā dehāstatra mahītale / | Kontext | 
	| RMañj, 6, 35.1 | 
	| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext | 
	| RPSudh, 5, 57.2 | 
	| pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Kontext | 
	| RPSudh, 5, 102.0 | 
	| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext | 
	| RPSudh, 5, 132.2 | 
	| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext | 
	| RRS, 11, 132.2 | 
	| abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // | Kontext | 
	| RRS, 3, 54.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RRS, 3, 160.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext |