| ÅK, 2, 1, 6.1 | 
	| poddāraśṛṅgī sindūrastuvariśca rasāñjanam / | Kontext | 
	| BhPr, 1, 8, 153.0 | 
	| saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje // | Kontext | 
	| KaiNigh, 2, 79.1 | 
	| āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī / | Kontext | 
	| MPālNigh, 4, 46.2 | 
	| āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext | 
	| MPālNigh, 4, 47.2 | 
	| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext | 
	| RArṇ, 11, 27.1 | 
	| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Kontext | 
	| RājNigh, 13, 2.2 | 
	| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Kontext | 
	| RājNigh, 13, 62.1 | 
	| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Kontext | 
	| RājNigh, 13, 63.1 | 
	| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Kontext | 
	| RCūM, 11, 1.1 | 
	| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext | 
	| RCūM, 11, 49.1 | 
	| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Kontext | 
	| RCūM, 11, 53.1 | 
	| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext | 
	| RCūM, 11, 80.2 | 
	| tuvarīsattvavat sattvametasyāpi samāharet // | Kontext | 
	| RPSudh, 1, 135.2 | 
	| indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // | Kontext | 
	| RPSudh, 6, 1.1 | 
	| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Kontext | 
	| RPSudh, 6, 11.1 | 
	| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext | 
	| RPSudh, 6, 15.1 | 
	| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext | 
	| RRÅ, V.kh., 12, 47.2 | 
	| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 5, 36.2 | 
	| iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 81.2 | 
	| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Kontext | 
	| RRS, 3, 56.0 | 
	| tuvarīsattvavatsattvametasyāpi samāharet // | Kontext | 
	| RRS, 3, 62.1 | 
	| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext | 
	| RRS, 3, 67.0 | 
	| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |