| BhPr, 2, 3, 257.1 | 
	|   hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context | 
	| BhPr, 2, 3, 259.1 | 
	|   oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context | 
	| RArṇ, 12, 363.2 | 
	|   ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Context | 
	| RArṇ, 15, 38.5 | 
	|   vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Context | 
	| RCint, 8, 26.2 | 
	|   na vikārāya bhavati sādhakendrasya vatsarāt // | Context | 
	| RCint, 8, 42.1 | 
	|   vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context | 
	| RCint, 8, 240.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Context | 
	| RCūM, 11, 83.2 | 
	|   rasāyanavidhānena sevitaṃ vatsarāvadhi // | Context | 
	| RCūM, 13, 14.1 | 
	|   rasāyanavidhānena kurute vatsareṇa hi / | Context | 
	| RCūM, 13, 29.3 | 
	|   āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // | Context | 
	| RCūM, 16, 45.2 | 
	|   taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Context | 
	| RMañj, 2, 43.2 | 
	|   etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Context | 
	| RMañj, 6, 286.2 | 
	|   na vikārāya bhavati sādhakānāṃ ca vatsarāt // | Context | 
	| RMañj, 6, 314.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Context | 
	| RPSudh, 2, 9.2 | 
	|   pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context | 
	| RRS, 3, 60.2 | 
	|   rasāyanavidhānena sevitaṃ vatsarāvadhi // | Context |