| Ã…K, 1, 25, 69.2 | 
	| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext | 
	| Ã…K, 1, 26, 56.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Kontext | 
	| Ã…K, 1, 26, 60.1 | 
	| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| Ã…K, 2, 1, 205.2 | 
	| dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // | Kontext | 
	| BhPr, 2, 3, 214.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext | 
	| RAdhy, 1, 110.2 | 
	| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext | 
	| RAdhy, 1, 128.1 | 
	| jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / | Kontext | 
	| RAdhy, 1, 129.2 | 
	| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RAdhy, 1, 132.1 | 
	| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext | 
	| RAdhy, 1, 133.1 | 
	| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext | 
	| RAdhy, 1, 133.3 | 
	| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext | 
	| RAdhy, 1, 134.1 | 
	| jīrṇe caturguṇe tasmin gatiśaktirvihanyate / | Kontext | 
	| RAdhy, 1, 135.1 | 
	| jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / | Kontext | 
	| RAdhy, 1, 136.1 | 
	| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext | 
	| RAdhy, 1, 149.2 | 
	| catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext | 
	| RAdhy, 1, 149.2 | 
	| catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext | 
	| RAdhy, 1, 150.1 | 
	| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext | 
	| RAdhy, 1, 150.2 | 
	| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext | 
	| RAdhy, 1, 151.1 | 
	| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 153.1 | 
	| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext | 
	| RAdhy, 1, 156.1 | 
	| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Kontext | 
	| RAdhy, 1, 157.1 | 
	| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext | 
	| RAdhy, 1, 159.2 | 
	| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RAdhy, 1, 163.1 | 
	| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext | 
	| RAdhy, 1, 165.1 | 
	| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext | 
	| RAdhy, 1, 165.1 | 
	| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext | 
	| RAdhy, 1, 166.1 | 
	| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Kontext | 
	| RAdhy, 1, 167.1 | 
	| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext | 
	| RAdhy, 1, 168.2 | 
	| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext | 
	| RAdhy, 1, 168.2 | 
	| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext | 
	| RAdhy, 1, 169.1 | 
	| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext | 
	| RAdhy, 1, 169.2 | 
	| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext | 
	| RAdhy, 1, 172.1 | 
	| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Kontext | 
	| RAdhy, 1, 172.2 | 
	| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext | 
	| RAdhy, 1, 174.2 | 
	| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext | 
	| RAdhy, 1, 175.1 | 
	| sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Kontext | 
	| RAdhy, 1, 175.2 | 
	| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext | 
	| RAdhy, 1, 180.1 | 
	| svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / | Kontext | 
	| RAdhy, 1, 192.2 | 
	| sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // | Kontext | 
	| RAdhy, 1, 195.2 | 
	| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Kontext | 
	| RAdhy, 1, 197.2 | 
	| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext | 
	| RAdhy, 1, 237.2 | 
	| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Kontext | 
	| RAdhy, 1, 344.2 | 
	| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext | 
	| RAdhy, 1, 348.2 | 
	| ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // | Kontext | 
	| RAdhy, 1, 353.2 | 
	| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext | 
	| RAdhy, 1, 428.2 | 
	| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext | 
	| RAdhy, 1, 452.1 | 
	| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext | 
	| RArṇ, 10, 27.1 | 
	| jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Kontext | 
	| RArṇ, 10, 27.1 | 
	| jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Kontext | 
	| RArṇ, 11, 23.2 | 
	| carejjaredvā puṭitaṃ yavaciñcārasena ca // | Kontext | 
	| RArṇ, 11, 54.2 | 
	| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 57.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 58.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 65.2 | 
	| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext | 
	| RArṇ, 11, 66.2 | 
	| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 70.2 | 
	| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext | 
	| RArṇ, 11, 72.1 | 
	| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext | 
	| RArṇ, 11, 73.2 | 
	| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 11, 74.1 | 
	| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 77.1 | 
	| samajīrṇo bhaved bālo yauvanasthaścaturguṇam / | Kontext | 
	| RArṇ, 11, 77.2 | 
	| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Kontext | 
	| RArṇ, 11, 93.2 | 
	| gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / | Kontext | 
	| RArṇ, 11, 93.3 | 
	| hemni jīrṇe tato'rdhena mṛtalohena rañjayet // | Kontext | 
	| RArṇ, 11, 95.1 | 
	| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Kontext | 
	| RArṇ, 11, 102.2 | 
	| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 119.2 | 
	| tṛtīye divase sūto jarate grasate tataḥ // | Kontext | 
	| RArṇ, 11, 120.1 | 
	| samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 11, 120.2 | 
	| paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / | Kontext | 
	| RArṇ, 11, 124.1 | 
	| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext | 
	| RArṇ, 11, 132.2 | 
	| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext | 
	| RArṇ, 11, 137.1 | 
	| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext | 
	| RArṇ, 11, 141.1 | 
	| anena kramayogena yadi jīrṇā triśṛṅkhalā / | Kontext | 
	| RArṇ, 11, 145.1 | 
	| samajīrṇena vajreṇa hemnā ca sahitena ca / | Kontext | 
	| RArṇ, 11, 148.1 | 
	| kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / | Kontext | 
	| RArṇ, 11, 150.1 | 
	| carate jarate sūta āyurdravyapradāyakaḥ / | Kontext | 
	| RArṇ, 11, 151.2 | 
	| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext | 
	| RArṇ, 11, 155.1 | 
	| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Kontext | 
	| RArṇ, 11, 179.1 | 
	| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Kontext | 
	| RArṇ, 11, 195.2 | 
	| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext | 
	| RArṇ, 12, 7.1 | 
	| māsamātreṇa deveśi jīryate tat samaṃ same / | Kontext | 
	| RArṇ, 12, 7.2 | 
	| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 9.2 | 
	| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext | 
	| RArṇ, 12, 38.1 | 
	| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext | 
	| RArṇ, 12, 40.1 | 
	| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext | 
	| RArṇ, 12, 42.1 | 
	| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 63.2 | 
	| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext | 
	| RArṇ, 12, 64.0 | 
	| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext | 
	| RArṇ, 12, 69.2 | 
	| same tu kanake jīrṇe daśakoṭīstu vedhayet // | Kontext | 
	| RArṇ, 12, 311.3 | 
	| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext | 
	| RArṇ, 12, 316.1 | 
	| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext | 
	| RArṇ, 12, 339.2 | 
	| triguṇe gandhake jīrṇe tena hema tu kārayet // | Kontext | 
	| RArṇ, 12, 341.1 | 
	| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext | 
	| RArṇ, 12, 364.2 | 
	| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext | 
	| RArṇ, 13, 3.1 | 
	| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Kontext | 
	| RArṇ, 13, 3.2 | 
	| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext | 
	| RArṇ, 13, 3.2 | 
	| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RArṇ, 14, 70.1 | 
	| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext | 
	| RArṇ, 16, 15.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext | 
	| RArṇ, 16, 28.0 | 
	| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Kontext | 
	| RArṇ, 8, 45.2 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext | 
	| RājNigh, 13, 220.1 | 
	| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext | 
	| RCint, 2, 22.1 | 
	| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RCint, 3, 41.0 | 
	| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext | 
	| RCint, 3, 47.1 | 
	| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext | 
	| RCint, 3, 47.2 | 
	| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext | 
	| RCint, 3, 48.1 | 
	| triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / | Kontext | 
	| RCint, 3, 48.2 | 
	| caturguṇe tatra jīrṇe valīpalitanāśanaḥ // | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 3, 49.2 | 
	| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext | 
	| RCint, 3, 51.1 | 
	| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Kontext | 
	| RCint, 3, 51.2 | 
	| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext | 
	| RCint, 3, 52.1 | 
	| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Kontext | 
	| RCint, 3, 52.2 | 
	| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 80.2 | 
	| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext | 
	| RCint, 3, 116.3 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext | 
	| RCint, 3, 117.2 | 
	| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext | 
	| RCint, 3, 119.0 | 
	| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext | 
	| RCint, 3, 123.2 | 
	| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Kontext | 
	| RCint, 3, 140.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext | 
	| RCint, 3, 142.2 | 
	| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext | 
	| RCint, 3, 143.1 | 
	| nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu / | Kontext | 
	| RCint, 3, 144.1 | 
	| samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / | Kontext | 
	| RCint, 3, 144.2 | 
	| ito nyūnajīrṇasya pattralepārdhakāra eva // | Kontext | 
	| RCint, 3, 157.5 | 
	| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext | 
	| RCint, 3, 157.5 | 
	| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext | 
	| RCint, 3, 157.7 | 
	| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Kontext | 
	| RCint, 3, 179.2 | 
	| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext | 
	| RCint, 3, 193.1 | 
	| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext | 
	| RCint, 3, 194.1 | 
	| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext | 
	| RCint, 3, 194.2 | 
	| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Kontext | 
	| RCint, 3, 194.2 | 
	| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Kontext | 
	| RCint, 3, 195.2 | 
	| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // | Kontext | 
	| RCint, 3, 197.1 | 
	| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext | 
	| RCint, 3, 197.2 | 
	| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext | 
	| RCint, 3, 198.1 | 
	| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext | 
	| RCint, 3, 199.1 | 
	| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext | 
	| RCint, 3, 200.1 | 
	| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext | 
	| RCint, 4, 31.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext | 
	| RCint, 4, 33.2 | 
	| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext | 
	| RCint, 8, 10.2 | 
	| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Kontext | 
	| RCint, 8, 82.2 | 
	| jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // | Kontext | 
	| RCint, 8, 98.1 | 
	| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext | 
	| RCūM, 11, 109.2 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RCūM, 15, 38.1 | 
	| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext | 
	| RCūM, 15, 38.1 | 
	| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext | 
	| RCūM, 16, 6.1 | 
	| jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 56.2 | 
	| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext | 
	| RCūM, 16, 66.2 | 
	| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext | 
	| RCūM, 16, 75.2 | 
	| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext | 
	| RCūM, 16, 76.1 | 
	| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 76.2 | 
	| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext | 
	| RCūM, 16, 82.1 | 
	| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext | 
	| RCūM, 16, 83.1 | 
	| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext | 
	| RCūM, 16, 83.2 | 
	| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext | 
	| RCūM, 16, 84.1 | 
	| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext | 
	| RCūM, 16, 92.3 | 
	| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Kontext | 
	| RCūM, 16, 95.1 | 
	| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Kontext | 
	| RCūM, 4, 71.2 | 
	| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext | 
	| RCūM, 5, 57.1 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| RCūM, 5, 72.2 | 
	| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext | 
	| RHT, 11, 2.1 | 
	| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext | 
	| RHT, 14, 1.1 | 
	| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext | 
	| RHT, 15, 14.1 | 
	| atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext | 
	| RHT, 15, 15.1 | 
	| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext | 
	| RHT, 15, 16.1 | 
	| ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / | Kontext | 
	| RHT, 18, 9.2 | 
	| pādādijīrṇabījo yujyate patralepena // | Kontext | 
	| RHT, 18, 20.2 | 
	| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Kontext | 
	| RHT, 18, 21.2 | 
	| tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // | Kontext | 
	| RHT, 18, 22.2 | 
	| dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // | Kontext | 
	| RHT, 18, 23.1 | 
	| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext | 
	| RHT, 18, 24.1 | 
	| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Kontext | 
	| RHT, 18, 57.2 | 
	| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Kontext | 
	| RHT, 18, 68.1 | 
	| nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / | Kontext | 
	| RHT, 18, 74.2 | 
	| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Kontext | 
	| RHT, 3, 4.1 | 
	| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext | 
	| RHT, 3, 15.2 | 
	| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext | 
	| RHT, 4, 5.2 | 
	| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext | 
	| RHT, 4, 21.2 | 
	| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext | 
	| RHT, 5, 2.2 | 
	| ekībhāvena vinā na jīryate tena sā kāryā // | Kontext | 
	| RHT, 5, 4.2 | 
	| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext | 
	| RHT, 5, 6.2 | 
	| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext | 
	| RHT, 5, 17.2 | 
	| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext | 
	| RHT, 5, 18.2 | 
	| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext | 
	| RHT, 5, 58.1 | 
	| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RHT, 5, 58.2 | 
	| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext | 
	| RHT, 6, 3.2 | 
	| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext | 
	| RHT, 6, 7.2 | 
	| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext | 
	| RHT, 6, 8.2 | 
	| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Kontext | 
	| RHT, 6, 9.1 | 
	| dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / | Kontext | 
	| RHT, 6, 9.2 | 
	| śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Kontext | 
	| RHT, 6, 14.2 | 
	| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 6, 15.2 | 
	| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 6, 18.1 | 
	| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext | 
	| RHT, 6, 19.1 | 
	| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext | 
	| RHT, 7, 1.2 | 
	| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 5.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 8, 12.2 | 
	| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext | 
	| RHT, 8, 15.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext | 
	| RHT, 8, 16.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext | 
	| RHT, 8, 18.1 | 
	| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext | 
	| RKDh, 1, 1, 208.1 | 
	| kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / | Kontext | 
	| RMañj, 2, 46.2 | 
	| jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // | Kontext | 
	| RMañj, 2, 47.1 | 
	| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / | Kontext | 
	| RMañj, 2, 54.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RMañj, 6, 200.1 | 
	| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / | Kontext | 
	| RMañj, 6, 257.2 | 
	| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext | 
	| RMañj, 6, 258.1 | 
	| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Kontext | 
	| RMañj, 6, 298.2 | 
	| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // | Kontext | 
	| RPSudh, 1, 91.1 | 
	| yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // | Kontext | 
	| RPSudh, 1, 114.1 | 
	| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Kontext | 
	| RPSudh, 1, 116.2 | 
	| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Kontext | 
	| RPSudh, 1, 117.1 | 
	| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Kontext | 
	| RPSudh, 1, 118.1 | 
	| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / | Kontext | 
	| RRÃ…, R.kh., 3, 5.2 | 
	| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext | 
	| RRÃ…, R.kh., 4, 4.1 | 
	| jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / | Kontext | 
	| RRÃ…, R.kh., 4, 4.2 | 
	| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // | Kontext | 
	| RRÃ…, R.kh., 4, 29.2 | 
	| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext | 
	| RRÃ…, R.kh., 4, 38.1 | 
	| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext | 
	| RRÃ…, R.kh., 4, 43.1 | 
	| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext | 
	| RRÃ…, R.kh., 4, 43.2 | 
	| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext | 
	| RRÃ…, R.kh., 4, 44.1 | 
	| yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / | Kontext | 
	| RRÃ…, R.kh., 6, 42.1 | 
	| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext | 
	| RRÃ…, R.kh., 9, 55.2 | 
	| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext | 
	| RRÃ…, R.kh., 9, 59.0 | 
	| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext | 
	| RRÃ…, V.kh., 10, 58.0 | 
	| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 5.1 | 
	| jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / | Kontext | 
	| RRÃ…, V.kh., 12, 5.2 | 
	| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext | 
	| RRÃ…, V.kh., 12, 9.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÃ…, V.kh., 12, 15.1 | 
	| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Kontext | 
	| RRÃ…, V.kh., 12, 58.2 | 
	| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Kontext | 
	| RRÃ…, V.kh., 12, 60.2 | 
	| jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // | Kontext | 
	| RRÃ…, V.kh., 12, 61.1 | 
	| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 12, 61.2 | 
	| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 65.2 | 
	| evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // | Kontext | 
	| RRÃ…, V.kh., 12, 66.1 | 
	| sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / | Kontext | 
	| RRÃ…, V.kh., 12, 68.2 | 
	| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Kontext | 
	| RRÃ…, V.kh., 14, 10.2 | 
	| dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 12.3 | 
	| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 12.3 | 
	| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 14.1 | 
	| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext | 
	| RRÃ…, V.kh., 14, 16.2 | 
	| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Kontext | 
	| RRÃ…, V.kh., 14, 16.2 | 
	| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Kontext | 
	| RRÃ…, V.kh., 14, 26.2 | 
	| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Kontext | 
	| RRÃ…, V.kh., 14, 32.1 | 
	| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Kontext | 
	| RRÃ…, V.kh., 15, 4.2 | 
	| jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / | Kontext | 
	| RRÃ…, V.kh., 15, 51.2 | 
	| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext | 
	| RRÃ…, V.kh., 15, 63.3 | 
	| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext | 
	| RRÃ…, V.kh., 15, 76.2 | 
	| jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // | Kontext | 
	| RRÃ…, V.kh., 15, 76.2 | 
	| jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // | Kontext | 
	| RRÃ…, V.kh., 15, 82.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÃ…, V.kh., 15, 90.1 | 
	| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext | 
	| RRÃ…, V.kh., 15, 120.1 | 
	| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Kontext | 
	| RRÃ…, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRÃ…, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext | 
	| RRÃ…, V.kh., 16, 105.2 | 
	| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext | 
	| RRÃ…, V.kh., 16, 107.1 | 
	| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext | 
	| RRÃ…, V.kh., 16, 108.2 | 
	| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext | 
	| RRÃ…, V.kh., 16, 109.1 | 
	| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext | 
	| RRÃ…, V.kh., 16, 116.2 | 
	| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext | 
	| RRÃ…, V.kh., 16, 117.2 | 
	| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 118.1 | 
	| sahasraguṇite jīrṇe sahasrāṃśena vedhayet / | Kontext | 
	| RRÃ…, V.kh., 16, 118.2 | 
	| lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 119.1 | 
	| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Kontext | 
	| RRÃ…, V.kh., 18, 75.1 | 
	| samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati / | Kontext | 
	| RRÃ…, V.kh., 18, 75.2 | 
	| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 108.2 | 
	| grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Kontext | 
	| RRÃ…, V.kh., 18, 109.2 | 
	| yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // | Kontext | 
	| RRÃ…, V.kh., 18, 111.2 | 
	| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 112.1 | 
	| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 112.2 | 
	| tripañcaguṇite jīrṇe saśailavanakānanām // | Kontext | 
	| RRÃ…, V.kh., 18, 113.2 | 
	| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Kontext | 
	| RRÃ…, V.kh., 18, 156.1 | 
	| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext | 
	| RRÃ…, V.kh., 18, 158.2 | 
	| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext | 
	| RRÃ…, V.kh., 18, 165.1 | 
	| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext | 
	| RRÃ…, V.kh., 18, 165.3 | 
	| pūrvavatkramayogena jīrṇe vajre samuddharet / | Kontext | 
	| RRÃ…, V.kh., 20, 104.1 | 
	| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Kontext | 
	| RRÃ…, V.kh., 20, 130.2 | 
	| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext | 
	| RRÃ…, V.kh., 4, 6.2 | 
	| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext | 
	| RRÃ…, V.kh., 4, 7.1 | 
	| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext | 
	| RRÃ…, V.kh., 4, 7.2 | 
	| punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // | Kontext | 
	| RRÃ…, V.kh., 4, 8.2 | 
	| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext | 
	| RRÃ…, V.kh., 4, 19.1 | 
	| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext | 
	| RRÃ…, V.kh., 4, 21.1 | 
	| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 4, 28.1 | 
	| karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / | Kontext | 
	| RRÃ…, V.kh., 4, 37.1 | 
	| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext | 
	| RRÃ…, V.kh., 4, 37.1 | 
	| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext | 
	| RRÃ…, V.kh., 4, 37.2 | 
	| evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext | 
	| RRÃ…, V.kh., 4, 37.2 | 
	| evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext | 
	| RRÃ…, V.kh., 5, 33.2 | 
	| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext | 
	| RRÃ…, V.kh., 5, 33.2 | 
	| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext | 
	| RRÃ…, V.kh., 7, 73.3 | 
	| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext | 
	| RRÃ…, V.kh., 7, 127.1 | 
	| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext | 
	| RRÃ…, V.kh., 8, 31.1 | 
	| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext | 
	| RRÃ…, V.kh., 8, 31.1 | 
	| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext | 
	| RRÃ…, V.kh., 8, 64.1 | 
	| triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / | Kontext | 
	| RRÃ…, V.kh., 8, 91.1 | 
	| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext | 
	| RRÃ…, V.kh., 8, 122.2 | 
	| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext | 
	| RRÃ…, V.kh., 9, 23.2 | 
	| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext | 
	| RRÃ…, V.kh., 9, 27.1 | 
	| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 9, 48.2 | 
	| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext | 
	| RRÃ…, V.kh., 9, 48.2 | 
	| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext | 
	| RRÃ…, V.kh., 9, 67.2 | 
	| ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Kontext | 
	| RRÃ…, V.kh., 9, 118.2 | 
	| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 76.1 | 
	| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext | 
	| RRS, 11, 77.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RRS, 11, 81.1 | 
	| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext | 
	| RRS, 11, 82.1 | 
	| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext | 
	| RRS, 11, 84.1 | 
	| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext | 
	| RRS, 11, 125.1 | 
	| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Kontext | 
	| RRS, 3, 151.0 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RRS, 5, 151.2 | 
	| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext | 
	| RRS, 9, 12.1 | 
	| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext | 
	| RRS, 9, 64.3 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext | 
	| RSK, 1, 15.2 | 
	| puṭed bhūdharayantre ca yāvajjīryati gandhakam // | Kontext | 
	| RSK, 1, 16.2 | 
	| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.1 | 
	| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 29.1 | 
	| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 201.2 | 
	| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 202.1 | 
	| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |