| ÅK, 1, 25, 106.2 |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Kontext |
| ÅK, 1, 25, 107.1 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext |
| ÅK, 1, 26, 116.2 |
| sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // | Kontext |
| ÅK, 1, 26, 183.2 |
| patralepe tathā raṅge dvandvamelāpake hitam // | Kontext |
| ÅK, 1, 26, 197.2 |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Kontext |
| ÅK, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext |
| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext |
| RAdhy, 1, 417.1 |
| tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext |
| RArṇ, 11, 78.1 |
| bālastu pattralepena kalkayogena yauvanaḥ / | Kontext |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 12, 9.1 |
| tārasya pattralepena ardhārdhakāñcanottamam / | Kontext |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext |
| RArṇ, 12, 12.2 |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Kontext |
| RArṇ, 12, 14.2 |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Kontext |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Kontext |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 14, 4.0 |
| pādāṃśena suvarṇasya pattralepaṃ tu kārayet // | Kontext |
| RArṇ, 14, 153.2 |
| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Kontext |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Kontext |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 51.2 |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 61.2 |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext |
| RArṇ, 15, 168.2 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Kontext |
| RArṇ, 16, 22.1 |
| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / | Kontext |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext |
| RArṇ, 17, 6.2 |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 7.2 |
| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 8.3 |
| rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 10.2 |
| karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Kontext |
| RArṇ, 4, 41.1 |
| pattralepe tathā raṅge dvaṃdvamelāpake tathā / | Kontext |
| RArṇ, 4, 47.1 |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Kontext |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext |
| RArṇ, 6, 88.1 |
| anena siddhakalkena mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 8, 34.2 |
| mūṣālepena kurute sarvadvaṃdveṣu melanam // | Kontext |
| RArṇ, 8, 63.2 |
| candrārkapattralepena śatabhāgena vedhayet // | Kontext |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext |
| RājNigh, 13, 80.2 |
| lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // | Kontext |
| RCint, 2, 18.2 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 3, 144.2 |
| ito nyūnajīrṇasya pattralepārdhakāra eva // | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
| RCint, 6, 24.2 |
| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext |
| RCūM, 4, 107.1 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Kontext |
| RCūM, 4, 107.2 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Kontext |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 18, 9.2 |
| pādādijīrṇabījo yujyate patralepena // | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 74.2 |
| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Kontext |
| RHT, 5, 5.2 |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext |
| RKDh, 1, 1, 79.1 |
| saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / | Kontext |
| RKDh, 1, 1, 113.1 |
| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / | Kontext |
| RKDh, 1, 1, 189.1 |
| patralepe tathā bhāge dvandvamelāpake tathā / | Kontext |
| RKDh, 1, 1, 191.2 |
| mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // | Kontext |
| RKDh, 1, 1, 210.2 |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Kontext |
| RKDh, 1, 1, 218.1 |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Kontext |
| RKDh, 1, 1, 219.2 |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Kontext |
| RKDh, 1, 1, 222.1 |
| atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam / | Kontext |
| RKDh, 1, 1, 225.3 |
| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / | Kontext |
| RKDh, 1, 1, 225.9 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / | Kontext |
| RKDh, 1, 1, 239.1 |
| snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / | Kontext |
| RKDh, 1, 1, 239.2 |
| iti gandhakajāraṇārthaṃ lepaḥ / | Kontext |
| RKDh, 1, 1, 242.1 |
| mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / | Kontext |
| RKDh, 1, 1, 243.1 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / | Kontext |
| RKDh, 1, 1, 259.2 |
| tatsikthaṃ jalayantrādau lepe pravaramīritam // | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext |
| RPSudh, 4, 64.2 |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Kontext |
| RRÅ, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 10, 49.3 |
| krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Kontext |
| RRÅ, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Kontext |
| RRÅ, V.kh., 10, 57.2 |
| mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // | Kontext |
| RRÅ, V.kh., 13, 83.2 |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 87.2 |
| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 13, 89.2 |
| mūṣālepamanenaiva kṛtvā tatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 95.2 |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 15, 15.1 |
| mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / | Kontext |
| RRÅ, V.kh., 15, 15.2 |
| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 20, 67.1 |
| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Kontext |
| RRÅ, V.kh., 4, 70.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 138.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 6, 16.2 |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Kontext |
| RRÅ, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 6, 35.2 |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 19.1 |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 8, 11.1 |
| patrādilepasekaṃ ca saptavārāṇi secayet / | Kontext |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 8.1 |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Kontext |
| RRS, 11, 59.1 |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
| RRS, 8, 90.0 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |