| ÅK, 2, 1, 46.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / | Kontext |
| ÅK, 2, 1, 139.1 |
| kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / | Kontext |
| ÅK, 2, 1, 214.1 |
| sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // | Kontext |
| ÅK, 2, 1, 235.1 |
| syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / | Kontext |
| ÅK, 2, 1, 274.2 |
| sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // | Kontext |
| ÅK, 2, 1, 300.1 |
| kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / | Kontext |
| BhPr, 1, 8, 67.2 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| BhPr, 1, 8, 84.1 |
| rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca / | Kontext |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext |
| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 1, 8, 111.2 |
| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Kontext |
| BhPr, 2, 3, 118.0 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| BhPr, 2, 3, 208.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Kontext |
| BhPr, 2, 3, 234.1 |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Kontext |
| KaiNigh, 2, 12.1 |
| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 34.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / | Kontext |
| KaiNigh, 2, 37.1 |
| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Kontext |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| KaiNigh, 2, 68.1 |
| sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / | Kontext |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 79.2 |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // | Kontext |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Kontext |
| KaiNigh, 2, 102.1 |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| KaiNigh, 2, 107.2 |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext |
| KaiNigh, 2, 110.1 |
| raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / | Kontext |
| KaiNigh, 2, 112.1 |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Kontext |
| KaiNigh, 2, 114.1 |
| pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 43.1 |
| śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / | Kontext |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| RArṇ, 12, 23.1 |
| kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / | Kontext |
| RājNigh, 13, 52.1 |
| sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / | Kontext |
| RājNigh, 13, 63.1 |
| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Kontext |
| RājNigh, 13, 90.1 |
| kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / | Kontext |
| RājNigh, 13, 104.1 |
| kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / | Kontext |
| RājNigh, 13, 118.1 |
| sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / | Kontext |
| RājNigh, 13, 119.2 |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // | Kontext |
| RājNigh, 13, 138.2 |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Kontext |
| RCint, 6, 72.1 |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Kontext |
| RCint, 8, 221.1 |
| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / | Kontext |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RCūM, 11, 52.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / | Kontext |
| RCūM, 11, 73.2 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // | Kontext |
| RCūM, 14, 180.1 |
| himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext |
| RMañj, 6, 264.1 |
| vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / | Kontext |
| RPSudh, 6, 10.2 |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // | Kontext |
| RPSudh, 6, 13.2 |
| kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // | Kontext |
| RRS, 3, 66.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 3, 118.1 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / | Kontext |
| RRS, 5, 213.1 |
| himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext |