| ÅK, 1, 26, 131.1 | 
	| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / | Kontext | 
	| ÅK, 1, 26, 205.1 | 
	| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Kontext | 
	| ÅK, 2, 1, 52.1 | 
	| tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / | Kontext | 
	| ÅK, 2, 1, 75.2 | 
	| śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // | Kontext | 
	| BhPr, 1, 8, 46.1 | 
	| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Kontext | 
	| BhPr, 1, 8, 47.1 | 
	| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Kontext | 
	| BhPr, 1, 8, 48.2 | 
	| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 131.1 | 
	| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| BhPr, 2, 3, 41.1 | 
	| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| BhPr, 2, 3, 219.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RAdhy, 1, 22.2 | 
	| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext | 
	| RAdhy, 1, 264.1 | 
	| pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / | Kontext | 
	| RAdhy, 1, 265.1 | 
	| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Kontext | 
	| RArṇ, 1, 4.2 | 
	| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext | 
	| RArṇ, 11, 105.1 | 
	| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Kontext | 
	| RArṇ, 12, 225.2 | 
	| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Kontext | 
	| RArṇ, 12, 291.3 | 
	| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Kontext | 
	| RArṇ, 13, 9.1 | 
	| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext | 
	| RArṇ, 13, 9.1 | 
	| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext | 
	| RArṇ, 15, 38.4 | 
	| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Kontext | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext | 
	| RājNigh, 13, 76.2 | 
	| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext | 
	| RājNigh, 13, 166.2 | 
	| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext | 
	| RājNigh, 13, 171.2 | 
	| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Kontext | 
	| RājNigh, 13, 175.1 | 
	| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Kontext | 
	| RājNigh, 13, 189.1 | 
	| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext | 
	| RājNigh, 13, 215.1 | 
	| perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RCint, 3, 69.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RCint, 3, 187.2 | 
	| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Kontext | 
	| RCint, 8, 102.2 | 
	| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // | Kontext | 
	| RCint, 8, 262.2 | 
	| miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Kontext | 
	| RCūM, 12, 9.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 12, 49.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RCūM, 14, 31.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 31.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 43.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RCūM, 14, 84.2 | 
	| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RCūM, 16, 9.2 | 
	| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Kontext | 
	| RCūM, 16, 69.1 | 
	| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 12, 1.3 | 
	| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext | 
	| RHT, 18, 62.2 | 
	| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RHT, 6, 10.2 | 
	| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext | 
	| RHT, 7, 3.1 | 
	| sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / | Kontext | 
	| RKDh, 1, 1, 43.1 | 
	| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / | Kontext | 
	| RKDh, 1, 1, 44.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RKDh, 1, 2, 39.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RMañj, 1, 3.1 | 
	| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Kontext | 
	| RMañj, 3, 69.2 | 
	| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RMañj, 6, 32.2 | 
	| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Kontext | 
	| RPSudh, 7, 9.1 | 
	| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRÅ, R.kh., 7, 29.1 | 
	| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext | 
	| RRÅ, R.kh., 7, 29.1 | 
	| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext | 
	| RRÅ, V.kh., 2, 3.1 | 
	| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext | 
	| RRÅ, V.kh., 2, 3.1 | 
	| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 6, 39.1 | 
	| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext | 
	| RRS, 3, 75.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRS, 4, 16.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 4, 55.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RRS, 5, 26.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 26.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 45.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RRS, 5, 79.2 | 
	| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Kontext | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |