| ÅK, 2, 1, 55.1 |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| MPālNigh, 4, 1.1 |
| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Kontext |
| RAdhy, 1, 176.3 |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Kontext |
| RArṇ, 10, 29.1 |
| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Kontext |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
| RArṇ, 11, 136.1 |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Kontext |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 288.1 |
| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RArṇ, 14, 36.2 |
| pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Kontext |
| RArṇ, 15, 165.1 |
| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Kontext |
| RArṇ, 15, 180.2 |
| kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Kontext |
| RArṇ, 15, 181.1 |
| vākucī brahmabījāni karkaṭāsthīni sundari / | Kontext |
| RArṇ, 15, 182.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Kontext |
| RArṇ, 15, 183.2 |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Kontext |
| RArṇ, 15, 189.1 |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Kontext |
| RArṇ, 15, 191.1 |
| viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Kontext |
| RArṇ, 15, 193.1 |
| lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / | Kontext |
| RArṇ, 15, 195.1 |
| vākucī brahmabījāni jīrakadvayaguggulu / | Kontext |
| RArṇ, 5, 14.2 |
| vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // | Kontext |
| RArṇ, 5, 26.2 |
| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Kontext |
| RArṇ, 6, 42.0 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |
| RArṇ, 8, 75.1 |
| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Kontext |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCint, 8, 95.1 |
| brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RCūM, 14, 4.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RCūM, 14, 171.2 |
| brahmabījājamodāgnibhallātatilasaṃyutam // | Kontext |
| RCūM, 15, 26.2 |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Kontext |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext |
| RKDh, 1, 1, 239.3 |
| snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // | Kontext |
| RKDh, 1, 1, 244.2 |
| brahmapalāśaḥ / | Kontext |
| RKDh, 1, 1, 244.4 |
| kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ // | Kontext |
| RKDh, 1, 1, 245.1 |
| bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Kontext |
| RMañj, 2, 2.1 |
| brahmahā sa durācārī mama drohī maheśvari / | Kontext |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Kontext |
| RRÅ, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext |
| RRÅ, R.kh., 3, 2.1 |
| brahmahā sa durācāro mama drohī maheśvari / | Kontext |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 22.0 |
| mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // | Kontext |
| RRÅ, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÅ, V.kh., 15, 79.2 |
| dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // | Kontext |
| RRÅ, V.kh., 18, 7.1 |
| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / | Kontext |
| RRÅ, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
| RRÅ, V.kh., 6, 87.1 |
| brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / | Kontext |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 7, 10.2 |
| gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // | Kontext |
| RRÅ, V.kh., 7, 13.0 |
| vākucībrahmadhattūrabījāni cāmlavetasam // | Kontext |
| RRS, 3, 78.1 |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RRS, 5, 5.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RRS, 5, 84.3 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |
| RRS, 5, 201.1 |
| brahmabījājamodāgnibhallātatilasaṃyutam / | Kontext |