| ÅK, 1, 25, 9.2 |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Kontext |
| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Kontext |
| ÅK, 1, 26, 124.2 |
| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| ÅK, 2, 1, 83.1 |
| dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / | Kontext |
| ÅK, 2, 1, 122.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| ÅK, 2, 1, 172.1 |
| dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // | Kontext |
| ÅK, 2, 1, 225.1 |
| ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / | Kontext |
| ÅK, 2, 1, 225.1 |
| ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / | Kontext |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext |
| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| BhPr, 2, 3, 243.1 |
| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / | Kontext |
| RAdhy, 1, 42.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext |
| RAdhy, 1, 45.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext |
| RAdhy, 1, 52.3 |
| vastrāntāni mṛdā limpej jāritānīva bundhake // | Kontext |
| RAdhy, 1, 175.1 |
| sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Kontext |
| RAdhy, 1, 265.1 |
| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Kontext |
| RAdhy, 1, 377.2 |
| svedanasvedanasyānte jalena kṣālayettathā // | Kontext |
| RAdhy, 1, 461.2 |
| ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // | Kontext |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Kontext |
| RArṇ, 12, 37.2 |
| dinānte bandhamāyāti sarvalohāni rañjayet // | Kontext |
| RArṇ, 12, 152.2 |
| ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // | Kontext |
| RArṇ, 12, 165.0 |
| pañcaviṃśaddinānte tu jāyate kanakottamam // | Kontext |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext |
| RArṇ, 4, 23.2 |
| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Kontext |
| RArṇ, 5, 1.2 |
| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Kontext |
| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RājNigh, 13, 134.1 |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Kontext |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Kontext |
| RCint, 3, 184.2 |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Kontext |
| RCint, 3, 185.2 |
| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Kontext |
| RCint, 3, 197.3 |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Kontext |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Kontext |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Kontext |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RCint, 8, 112.1 |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RCint, 8, 113.2 |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Kontext |
| RCint, 8, 115.2 |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 171.1 |
| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext |
| RCint, 8, 171.1 |
| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext |
| RCint, 8, 171.2 |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCint, 8, 253.2 |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Kontext |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext |
| RCūM, 14, 206.2 |
| pakṣānte dālikārdhena pūrvavadrecayet khalu // | Kontext |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Kontext |
| RCūM, 3, 14.1 |
| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext |
| RCūM, 4, 47.1 |
| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Kontext |
| RKDh, 1, 1, 160.2 |
| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // | Kontext |
| RKDh, 1, 2, 24.2 |
| śatādistu sahasrāntaḥ puṭo deyo rasāyane / | Kontext |
| RKDh, 1, 2, 24.3 |
| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // | Kontext |
| RKDh, 1, 2, 48.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RKDh, 1, 2, 48.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RKDh, 1, 2, 52.1 |
| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RMañj, 6, 222.1 |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Kontext |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Kontext |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Kontext |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext |
| RRÅ, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 5, 25.1 |
| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / | Kontext |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext |
| RRÅ, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext |
| RRÅ, R.kh., 9, 34.1 |
| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / | Kontext |
| RRÅ, R.kh., 9, 34.1 |
| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / | Kontext |
| RRÅ, R.kh., 9, 41.1 |
| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Kontext |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Kontext |
| RRÅ, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Kontext |
| RRÅ, V.kh., 1, 43.1 |
| aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet / | Kontext |
| RRÅ, V.kh., 1, 52.2 |
| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / | Kontext |
| RRÅ, V.kh., 1, 58.1 |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 67.2 |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Kontext |
| RRÅ, V.kh., 12, 69.2 |
| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 83.2 |
| sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 13, 36.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 13, 38.1 |
| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÅ, V.kh., 14, 13.2 |
| pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // | Kontext |
| RRÅ, V.kh., 14, 37.1 |
| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 14, 76.1 |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 14, 80.2 |
| jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 34.2 |
| sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // | Kontext |
| RRÅ, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 78.1 |
| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 121.2 |
| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // | Kontext |
| RRÅ, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 51.2 |
| anenaivāyutāṃśena krāmaṇāntena vedhayet // | Kontext |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 27.2 |
| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // | Kontext |
| RRÅ, V.kh., 18, 78.2 |
| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Kontext |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, V.kh., 18, 118.1 |
| daśakoṭyādyarbudānte ca jārite vedhake rase / | Kontext |
| RRÅ, V.kh., 19, 30.2 |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Kontext |
| RRÅ, V.kh., 2, 50.2 |
| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext |
| RRÅ, V.kh., 2, 53.2 |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 3, 31.1 |
| secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 60.1 |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 116.2 |
| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // | Kontext |
| RRÅ, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 4, 40.2 |
| puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 54.2 |
| yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // | Kontext |
| RRÅ, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 4, 69.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext |
| RRÅ, V.kh., 4, 85.2 |
| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Kontext |
| RRÅ, V.kh., 4, 137.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext |
| RRÅ, V.kh., 4, 150.2 |
| siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // | Kontext |
| RRÅ, V.kh., 5, 14.1 |
| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / | Kontext |
| RRÅ, V.kh., 6, 19.2 |
| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 77.2 |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 8, 127.1 |
| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRÅ, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 9, 69.2 |
| mardayettaptakhalve tu tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 9, 112.2 |
| dinānte tatsamuddhṛtya krāmaṇena samāyutam // | Kontext |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Kontext |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |