| ÅK, 2, 1, 93.2 |
| mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // | Kontext |
| ÅK, 2, 1, 320.2 |
| dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / | Kontext |
| BhPr, 1, 8, 39.1 |
| purā nihatānāṃ surairyudhi / | Kontext |
| RArṇ, 12, 184.1 |
| kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / | Kontext |
| RArṇ, 12, 239.0 |
| tatrāpyudakamālokya surārcite // | Kontext |
| RArṇ, 12, 293.1 |
| śaradgrīṣmavasanteṣu hemante vā surārcite / | Kontext |
| RArṇ, 12, 342.1 |
| tadbhasma jārayate sūte triguṇe tu surārcite / | Kontext |
| RArṇ, 12, 367.2 |
| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Kontext |
| RArṇ, 16, 87.1 |
| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext |
| RArṇ, 5, 25.3 |
| vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 6, 10.1 |
| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Kontext |
| RArṇ, 6, 65.1 |
| surāsurairmathyamāne kṣīrode mandarādriṇā / | Kontext |
| RArṇ, 6, 130.1 |
| vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RArṇ, 7, 62.1 |
| vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Kontext |
| RCint, 8, 172.2 |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext |
| RSK, 1, 2.1 |
| skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / | Kontext |