| ÅK, 1, 25, 97.1 |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Kontext |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| RArṇ, 6, 16.2 |
| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Kontext |
| RājNigh, 13, 109.1 |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RCūM, 4, 97.2 |
| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Kontext |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext |
| RPSudh, 3, 2.1 |
| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RSK, 1, 16.2 |
| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext |