| ÅK, 1, 25, 39.1 |
| drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / | Kontext |
| ÅK, 1, 25, 98.1 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / | Kontext |
| ÅK, 1, 26, 171.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| ÅK, 1, 26, 176.1 |
| sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / | Kontext |
| RArṇ, 10, 10.2 |
| drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / | Kontext |
| RArṇ, 10, 12.1 |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Kontext |
| RArṇ, 16, 1.3 |
| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Kontext |
| RArṇ, 17, 1.2 |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Kontext |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Kontext |
| RCint, 4, 42.2 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // | Kontext |
| RCūM, 14, 185.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Kontext |
| RCūM, 16, 38.2 |
| cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // | Kontext |
| RCūM, 16, 61.2 |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // | Kontext |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RCūM, 4, 41.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext |
| RCūM, 4, 92.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext |
| RCūM, 5, 116.2 |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Kontext |
| RCūM, 5, 120.2 |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Kontext |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext |
| RPSudh, 10, 23.2 |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RPSudh, 6, 79.1 |
| sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / | Kontext |
| RRÅ, V.kh., 15, 120.2 |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 17, 57.2 |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Kontext |
| RRÅ, V.kh., 17, 71.0 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext |
| RRÅ, V.kh., 4, 96.1 |
| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / | Kontext |
| RRÅ, V.kh., 6, 16.1 |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Kontext |
| RRÅ, V.kh., 6, 16.2 |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Kontext |
| RRS, 10, 25.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RRS, 10, 29.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 11, 112.2 |
| smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // | Kontext |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext |
| RRS, 5, 219.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Kontext |
| RRS, 8, 38.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext |
| RRS, 8, 72.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |