| RCint, 6, 48.1 | 
	| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext | 
	| RCint, 6, 51.1 | 
	| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext | 
	| RCūM, 11, 45.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RCūM, 14, 194.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext | 
	| RHT, 18, 53.2 | 
	| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext | 
	| RPSudh, 2, 30.1 | 
	| bhṛṃgarājarasenaiva viṣakharparakena ca / | Kontext | 
	| RPSudh, 5, 32.1 | 
	| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext | 
	| RPSudh, 5, 121.1 | 
	| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext | 
	| RRS, 3, 88.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RRS, 5, 228.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |