| ÅK, 1, 25, 43.2 | 
	| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext | 
	| BhPr, 2, 3, 20.2 | 
	| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext | 
	| BhPr, 2, 3, 187.2 | 
	| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Kontext | 
	| RAdhy, 1, 190.2 | 
	| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext | 
	| RAdhy, 1, 253.2 | 
	| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext | 
	| RAdhy, 1, 314.1 | 
	| teṣu kāryā yatnena gartakāḥ / | Kontext | 
	| RArṇ, 12, 2.2 | 
	| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Kontext | 
	| RArṇ, 12, 246.1 | 
	| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Kontext | 
	| RArṇ, 4, 10.1 | 
	| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext | 
	| RArṇ, 4, 10.2 | 
	| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext | 
	| RArṇ, 4, 11.2 | 
	| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext | 
	| RArṇ, 7, 21.3 | 
	| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext | 
	| RCint, 3, 64.2 | 
	| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Kontext | 
	| RCūM, 11, 47.1 | 
	| balinālipya yatnena trivāraṃ pariśoṣayet / | Kontext | 
	| RCūM, 13, 4.1 | 
	| tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / | Kontext | 
	| RCūM, 13, 72.2 | 
	| pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // | Kontext | 
	| RCūM, 16, 29.1 | 
	| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext | 
	| RCūM, 4, 45.2 | 
	| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext | 
	| RCūM, 5, 77.2 | 
	| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext | 
	| RHT, 10, 9.2 | 
	| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Kontext | 
	| RHT, 18, 38.2 | 
	| uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RKDh, 1, 1, 39.1 | 
	| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext | 
	| RKDh, 1, 1, 39.2 | 
	| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext | 
	| RKDh, 1, 1, 132.1 | 
	| rodhayedatha yatnena rasagarbhaghaṭīmukham / | Kontext | 
	| RKDh, 1, 1, 222.2 | 
	| saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // | Kontext | 
	| RKDh, 1, 1, 227.1 | 
	| yathā na śuṣkatāmeti tathā yatnaṃ samācaret / | Kontext | 
	| RPSudh, 1, 82.1 | 
	| biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / | Kontext | 
	| RPSudh, 1, 159.1 | 
	| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Kontext | 
	| RPSudh, 2, 28.1 | 
	| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Kontext | 
	| RPSudh, 2, 41.2 | 
	| utkhanyotkhanya yatnena sūtabhasma samāharet // | Kontext | 
	| RPSudh, 4, 88.1 | 
	| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Kontext | 
	| RPSudh, 4, 118.2 | 
	| anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Kontext | 
	| RPSudh, 5, 6.3 | 
	| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext | 
	| RRÅ, R.kh., 1, 22.1 | 
	| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Kontext | 
	| RRÅ, R.kh., 2, 8.2 | 
	| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 3, 10.2 | 
	| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext | 
	| RRÅ, R.kh., 3, 18.2 | 
	| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Kontext | 
	| RRÅ, R.kh., 6, 3.1 | 
	| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext | 
	| RRÅ, R.kh., 8, 12.1 | 
	| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext | 
	| RRÅ, V.kh., 1, 75.1 | 
	| nāsau siddhimavāpnoti yatnakoṭiśatairapi / | Kontext | 
	| RRÅ, V.kh., 10, 20.1 | 
	| yatnena mṛtanāgena vāpo deyo drutasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 80.1 | 
	| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / | Kontext | 
	| RRÅ, V.kh., 15, 87.1 | 
	| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 15, 91.1 | 
	| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Kontext | 
	| RRÅ, V.kh., 19, 132.2 | 
	| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 75.1 | 
	| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Kontext | 
	| RRS, 11, 94.2 | 
	| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 3, 89.2 | 
	| balinālipya yatnena trivāraṃ pariśoṣya ca // | Kontext | 
	| RRS, 5, 120.1 | 
	| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / | Kontext | 
	| RRS, 8, 97.2 | 
	| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // | Kontext | 
	| RRS, 9, 19.1 | 
	| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext | 
	| RRS, 9, 19.2 | 
	| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext | 
	| RRS, 9, 20.2 | 
	| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Kontext |