| ÅK, 1, 26, 173.2 | 
	| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext | 
	| ÅK, 2, 1, 57.1 | 
	| tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / | Kontext | 
	| ÅK, 2, 1, 110.1 | 
	| saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / | Kontext | 
	| RAdhy, 1, 78.1 | 
	| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Kontext | 
	| RArṇ, 14, 50.2 | 
	| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Kontext | 
	| RCint, 7, 75.1 | 
	| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Kontext | 
	| RCūM, 11, 47.2 | 
	| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext | 
	| RCūM, 5, 122.2 | 
	| pakvamūṣeti sā proktā poṭalyādivipācane // | Kontext | 
	| RKDh, 1, 1, 24.1 | 
	| tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Kontext | 
	| RKDh, 1, 1, 26.1 | 
	| tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Kontext | 
	| RKDh, 1, 1, 29.3 | 
	| sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // | Kontext | 
	| RKDh, 1, 1, 31.1 | 
	| daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / | Kontext | 
	| RMañj, 6, 35.2 | 
	| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext | 
	| RPSudh, 1, 34.1 | 
	| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Kontext | 
	| RPSudh, 2, 78.1 | 
	| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Kontext | 
	| RPSudh, 3, 27.2 | 
	| dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // | Kontext | 
	| RPSudh, 3, 29.2 | 
	| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Kontext | 
	| RPSudh, 3, 30.2 | 
	| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext | 
	| RPSudh, 3, 30.3 | 
	| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext | 
	| RPSudh, 7, 37.2 | 
	| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Kontext | 
	| RRÅ, R.kh., 7, 6.1 | 
	| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext | 
	| RRÅ, V.kh., 3, 84.2 | 
	| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // | Kontext | 
	| RRÅ, V.kh., 3, 87.1 | 
	| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext | 
	| RRÅ, V.kh., 4, 5.2 | 
	| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // | Kontext | 
	| RRS, 10, 27.2 | 
	| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext | 
	| RRS, 3, 90.1 | 
	| drāvite triphale tāmre kṣipettālakapoṭalīm / | Kontext | 
	| RRS, 9, 4.1 | 
	| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext | 
	| ŚdhSaṃh, 2, 12, 82.2 | 
	| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Kontext | 
	| ŚdhSaṃh, 2, 12, 113.2 | 
	| atīsāre prayoktavyā poṭṭalī hemagarbhikā // | Kontext |