| ÅK, 1, 26, 214.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Kontext |
| ÅK, 2, 1, 77.1 |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / | Kontext |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Kontext |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext |
| RCūM, 11, 56.2 |
| uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 5, 139.2 |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RPSudh, 10, 38.2 |
| upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // | Kontext |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext |
| RRS, 10, 44.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Kontext |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |