| RAdhy, 1, 407.2 |
| jale dhānyābhrakaṃ tasminnekaviṃśativārakān // | Kontext |
| RCint, 3, 137.2 |
| drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // | Kontext |
| RCūM, 10, 143.2 |
| nimbudraveṇa saṃmardya prapuṭeddaśavārakam // | Kontext |
| RCūM, 11, 58.1 |
| agastyapatratoyena bhāvitā saptavārakam / | Kontext |
| RCūM, 12, 39.2 |
| kṛtakalkena saṃlipya puṭed viṃśativārakam // | Kontext |
| RCūM, 13, 55.1 |
| śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / | Kontext |
| RCūM, 13, 60.1 |
| tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / | Kontext |
| RCūM, 13, 62.1 |
| vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / | Kontext |
| RCūM, 14, 45.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // | Kontext |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Kontext |
| RCūM, 14, 104.1 |
| taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / | Kontext |
| RMañj, 3, 74.1 |
| agastipatratoyena bhāvitā saptavārakam / | Kontext |
| RMañj, 6, 316.1 |
| mardayedbhāvayetsarvānekaviṃśativārakān / | Kontext |
| RPSudh, 4, 72.1 |
| khalve vimardya nitarāṃ puṭedviṃśativārakam / | Kontext |
| RPSudh, 5, 14.2 |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Kontext |
| RRÅ, V.kh., 10, 37.1 |
| drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 14, 35.1 |
| bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Kontext |
| RRÅ, V.kh., 15, 8.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext |
| RRÅ, V.kh., 16, 115.1 |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 2, 36.1 |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 3, 31.1 |
| secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 4, 100.1 |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 6, 24.2 |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // | Kontext |
| RRÅ, V.kh., 8, 37.1 |
| evaṃ punaḥ punas tāpyam ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 8, 61.2 |
| anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // | Kontext |
| RRÅ, V.kh., 9, 67.1 |
| dattvā viḍavaṭīṃ caiva ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 9, 96.1 |
| punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / | Kontext |
| RRS, 3, 96.1 |
| agastyapattratoyena bhāvitā saptavārakam / | Kontext |
| RRS, 4, 44.2 |
| kṛtakalkena saṃlipya puṭedviṃśativārakam / | Kontext |
| RRS, 5, 49.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / | Kontext |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext |
| RRS, 5, 112.2 |
| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Kontext |
| ŚdhSaṃh, 2, 12, 225.2 |
| mardayedbhāvayetsarvamekaviṃśativārakam // | Kontext |