| RArṇ, 12, 366.2 | 
	|   vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext | 
	| RCint, 4, 22.0 | 
	|   taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext | 
	| RCūM, 11, 60.1 | 
	|   bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RCūM, 12, 39.1 | 
	|   madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext | 
	| RKDh, 1, 1, 257.2 | 
	|   saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // | Kontext | 
	| RMañj, 5, 66.1 | 
	|   āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / | Kontext | 
	| RMañj, 6, 314.2 | 
	|   vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Kontext | 
	| RPSudh, 3, 34.2 | 
	|   kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RRÅ, V.kh., 19, 113.2 | 
	|   kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // | Kontext | 
	| RRÅ, V.kh., 19, 114.1 | 
	|   tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Kontext | 
	| RRÅ, V.kh., 19, 114.2 | 
	|   guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Kontext | 
	| RRS, 3, 99.1 | 
	|   bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RRS, 4, 44.1 | 
	|   madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext | 
	| RRS, 5, 149.1 | 
	|   āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 245.2 | 
	|   madhūkajātīmadanarasaireṣāṃ vimardayet // | Kontext |