| ÅK, 1, 25, 30.1 |
| na yāti prakṛtiṃ dhmānādapunarbhavamucyate / | Kontext |
| ÅK, 1, 25, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Kontext |
| ÅK, 1, 25, 44.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Kontext |
| ÅK, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext |
| ÅK, 1, 26, 168.1 |
| dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Kontext |
| ÅK, 1, 26, 212.2 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| RAdhy, 1, 301.2 |
| tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // | Kontext |
| RCūM, 10, 78.2 |
| nalikādhmānayogena sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 16, 14.2 |
| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 39.1 |
| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Kontext |
| RCūM, 4, 46.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Kontext |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext |
| RCūM, 4, 75.2 |
| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext |
| RCūM, 5, 109.1 |
| yāmayugmam atidhmānānnāsau dravati vahninā / | Kontext |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext |
| RCūM, 5, 138.1 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 88.2 |
| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Kontext |
| RRS, 10, 42.3 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Kontext |
| RRS, 8, 53.1 |
| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / | Kontext |