| ÅK, 2, 1, 197.1 | 
	| capalā bahubhedā ca sarvalohasvarūpataḥ / | Kontext | 
	| ÅK, 2, 1, 198.2 | 
	| sattvalohasvarūpāste haritalohabhāk // | Kontext | 
	| RArṇ, 1, 17.2 | 
	| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / | Kontext | 
	| RArṇ, 7, 72.1 | 
	| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext | 
	| RCūM, 11, 62.3 | 
	| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Kontext | 
	| RCūM, 3, 16.1 | 
	| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext | 
	| RCūM, 4, 85.1 | 
	| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Kontext | 
	| RCūM, 4, 86.1 | 
	| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext | 
	| RMañj, 1, 3.1 | 
	| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Kontext | 
	| RPSudh, 1, 44.2 | 
	| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext | 
	| RRS, 11, 80.1 | 
	| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext | 
	| RRS, 3, 101.3 | 
	| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // | Kontext | 
	| RRS, 7, 10.1 | 
	| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext | 
	| RRS, 8, 65.1 | 
	| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext | 
	| RRS, 8, 66.1 | 
	| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext |