| ÅK, 2, 1, 323.2 | |
| mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // | Kontext |
| RArṇ, 7, 135.0 | |
| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // | Kontext |
| RCūM, 11, 71.1 | |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext |
| RCūM, 13, 15.2 | |
| mattadantibalopetaṃ vivāde vijayānvitam // | Kontext |
| RCūM, 16, 59.1 | |
| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Kontext |
| RPSudh, 6, 56.1 | |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext |
| RRS, 3, 115.1 | |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |