| ÅK, 1, 26, 35.1 | 
	| dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / | Kontext | 
	| ÅK, 1, 26, 39.2 | 
	| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext | 
	| ÅK, 1, 26, 78.1 | 
	| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Kontext | 
	| ÅK, 2, 1, 89.2 | 
	| tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // | Kontext | 
	| ÅK, 2, 1, 260.1 | 
	| saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / | Kontext | 
	| BhPr, 1, 8, 198.4 | 
	| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Kontext | 
	| RArṇ, 12, 291.1 | 
	| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext | 
	| RArṇ, 16, 103.1 | 
	| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / | Kontext | 
	| RCūM, 11, 92.2 | 
	| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // | Kontext | 
	| RCūM, 15, 14.2 | 
	| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext | 
	| RCūM, 15, 14.2 | 
	| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext | 
	| RCūM, 15, 17.2 | 
	| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext | 
	| RCūM, 3, 1.2 | 
	| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext | 
	| RCūM, 3, 24.2 | 
	| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext | 
	| RCūM, 5, 35.1 | 
	| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Kontext | 
	| RCūM, 5, 39.2 | 
	| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext | 
	| RCūM, 5, 79.2 | 
	| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Kontext | 
	| RKDh, 1, 1, 119.3 | 
	| kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // | Kontext | 
	| RMañj, 4, 31.1 | 
	| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext | 
	| RPSudh, 1, 63.2 | 
	| nirvāte nirjane deśe dhārayed divasatrayam // | Kontext | 
	| RPSudh, 2, 87.1 | 
	| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / | Kontext | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext | 
	| RPSudh, 4, 35.1 | 
	| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext | 
	| RPSudh, 4, 35.2 | 
	| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext | 
	| RPSudh, 6, 11.1 | 
	| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext | 
	| RPSudh, 6, 89.1 | 
	| bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Kontext | 
	| RRÅ, R.kh., 5, 8.1 | 
	| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Kontext | 
	| RRÅ, V.kh., 1, 22.2 | 
	| ātaṅkarahite deśe dharmarājye manorame // | Kontext | 
	| RRÅ, V.kh., 1, 46.1 | 
	| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext | 
	| RRS, 3, 128.2 | 
	| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Kontext | 
	| RRS, 7, 1.2 | 
	| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext | 
	| RRS, 9, 67.2 | 
	| kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // | Kontext |