| Ã…K, 1, 26, 153.1 |
| cirādhmānasahā sā hi mūṣārthamatiśasyate / | Kontext |
| Ã…K, 1, 26, 216.1 |
| vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / | Kontext |
| Ã…K, 2, 1, 260.2 |
| pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / | Kontext |
| BhPr, 1, 8, 163.2 |
| kṛmiśothodarādhmānagulmānāhakaphāpaham // | Kontext |
| RājNigh, 13, 133.2 |
| pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // | Kontext |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Kontext |
| RCūM, 14, 62.2 |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Kontext |
| RCūM, 5, 100.2 |
| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext |
| RRS, 10, 6.2 |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Kontext |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Kontext |
| RRS, 8, 50.0 |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Kontext |
| RRS, 8, 84.1 |
| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 140.2 |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 142.2 |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Kontext |