| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Kontext |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Kontext |
| RMañj, 1, 33.2 |
| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 7, 51.2 |
| pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 13, 15.2 |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext |
| RRÅ, V.kh., 13, 62.2 |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext |
| RRÅ, V.kh., 16, 5.2 |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext |
| RRÅ, V.kh., 17, 48.1 |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 2, 48.1 |
| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext |
| RRÅ, V.kh., 20, 21.1 |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 6, 26.1 |
| śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / | Kontext |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Kontext |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext |