| ÅK, 1, 26, 128.1 | 
	| cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / | Kontext | 
	| ÅK, 2, 1, 14.2 | 
	| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // | Kontext | 
	| ÅK, 2, 1, 18.1 | 
	| lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / | Kontext | 
	| ÅK, 2, 1, 24.2 | 
	| ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext | 
	| ÅK, 2, 1, 228.1 | 
	| matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / | Kontext | 
	| ÅK, 2, 1, 305.2 | 
	| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // | Kontext | 
	| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 2, 3, 245.0 | 
	| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Kontext | 
	| RAdhy, 1, 179.2 | 
	| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Kontext | 
	| RAdhy, 1, 281.2 | 
	| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext | 
	| RArṇ, 6, 81.1 | 
	| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Kontext | 
	| RCint, 7, 114.1 | 
	| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RCint, 8, 139.2 | 
	| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext | 
	| RCūM, 11, 98.1 | 
	| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext | 
	| RHT, 5, 25.2 | 
	| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Kontext | 
	| RKDh, 1, 1, 55.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RKDh, 1, 1, 81.2 | 
	| cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // | Kontext | 
	| RKDh, 1, 1, 85.2 | 
	| cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // | Kontext | 
	| RKDh, 1, 1, 144.2 | 
	| ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // | Kontext | 
	| RMañj, 3, 8.2 | 
	| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext | 
	| RMañj, 3, 89.1 | 
	| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext | 
	| RMañj, 5, 30.2 | 
	| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext | 
	| RPSudh, 1, 39.1 | 
	| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Kontext | 
	| RPSudh, 2, 50.2 | 
	| samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // | Kontext | 
	| RRÅ, R.kh., 3, 5.1 | 
	| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Kontext | 
	| RRÅ, R.kh., 5, 5.2 | 
	| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext | 
	| RRÅ, R.kh., 5, 38.1 | 
	| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 20.2 | 
	| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext | 
	| RRÅ, R.kh., 8, 20.2 | 
	| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext | 
	| RRÅ, R.kh., 8, 21.1 | 
	| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Kontext | 
	| RRÅ, R.kh., 8, 58.2 | 
	| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 8, 59.1 | 
	| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext | 
	| RRÅ, R.kh., 8, 65.2 | 
	| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext | 
	| RRÅ, V.kh., 11, 27.1 | 
	| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext | 
	| RRÅ, V.kh., 12, 9.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÅ, V.kh., 15, 40.2 | 
	| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Kontext | 
	| RRÅ, V.kh., 15, 41.1 | 
	| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Kontext | 
	| RRÅ, V.kh., 15, 82.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 29.2 | 
	| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext | 
	| RRÅ, V.kh., 2, 28.2 | 
	| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Kontext | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext | 
	| RRÅ, V.kh., 3, 71.2 | 
	| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext | 
	| RRÅ, V.kh., 4, 15.1 | 
	| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext | 
	| RRÅ, V.kh., 8, 20.1 | 
	| kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 8, 101.1 | 
	| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Kontext | 
	| RRÅ, V.kh., 8, 102.1 | 
	| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 9, 52.1 | 
	| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext | 
	| RRS, 3, 137.1 | 
	| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RRS, 9, 7.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RRS, 9, 35.2 | 
	| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Kontext |