| ÅK, 1, 25, 5.3 | 
	| arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // | Kontext | 
	| ÅK, 1, 25, 7.1 | 
	| peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / | Kontext | 
	| ÅK, 1, 25, 84.2 | 
	| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext | 
	| ÅK, 1, 26, 12.2 | 
	| tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // | Kontext | 
	| ÅK, 1, 26, 113.2 | 
	| stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RArṇ, 11, 18.1 | 
	| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext | 
	| RArṇ, 15, 65.3 | 
	| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext | 
	| RArṇ, 15, 99.1 | 
	| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext | 
	| RArṇ, 15, 99.1 | 
	| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext | 
	| RArṇ, 15, 113.1 | 
	| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 158.1 | 
	| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext | 
	| RArṇ, 17, 73.1 | 
	| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext | 
	| RArṇ, 8, 20.3 | 
	| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Kontext | 
	| RCint, 2, 15.2 | 
	| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext | 
	| RCint, 2, 16.2 | 
	| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext | 
	| RCint, 2, 23.0 | 
	| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext | 
	| RCint, 3, 176.1 | 
	| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext | 
	| RCint, 5, 21.3 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext | 
	| RCint, 6, 29.1 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext | 
	| RCint, 8, 31.1 | 
	| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext | 
	| RHT, 18, 24.2 | 
	| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext | 
	| RHT, 18, 34.1 | 
	| tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / | Kontext | 
	| RHT, 18, 44.2 | 
	| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Kontext | 
	| RHT, 18, 47.2 | 
	| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext | 
	| RHT, 2, 8.1 | 
	| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext | 
	| RHT, 3, 15.1 | 
	| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext | 
	| RHT, 3, 22.2 | 
	| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext | 
	| RHT, 3, 24.2 | 
	| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext | 
	| RHT, 3, 25.1 | 
	| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext | 
	| RHT, 5, 16.2 | 
	| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext | 
	| RHT, 5, 25.1 | 
	| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / | Kontext | 
	| RKDh, 1, 1, 19.3 | 
	| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext | 
	| RKDh, 1, 1, 265.2 | 
	| rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // | Kontext | 
	| RMañj, 5, 21.2 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext | 
	| RPSudh, 2, 74.2 | 
	| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Kontext | 
	| RPSudh, 4, 38.1 | 
	| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext | 
	| RRÅ, V.kh., 15, 99.1 | 
	| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext | 
	| RRÅ, V.kh., 20, 131.1 | 
	| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 136.1 | 
	| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext | 
	| RRÅ, V.kh., 4, 3.1 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 4.2 | 
	| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext | 
	| RRÅ, V.kh., 4, 19.2 | 
	| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext | 
	| RRÅ, V.kh., 4, 38.1 | 
	| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext | 
	| RRÅ, V.kh., 4, 38.2 | 
	| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Kontext | 
	| RRÅ, V.kh., 4, 41.1 | 
	| mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 41.2 | 
	| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // | Kontext | 
	| RRÅ, V.kh., 4, 48.1 | 
	| yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / | Kontext | 
	| RRÅ, V.kh., 6, 86.1 | 
	| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext | 
	| RRÅ, V.kh., 7, 25.1 | 
	| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Kontext | 
	| RRÅ, V.kh., 7, 33.1 | 
	| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext | 
	| RRÅ, V.kh., 7, 38.2 | 
	| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Kontext | 
	| RRÅ, V.kh., 8, 35.1 | 
	| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext | 
	| RRÅ, V.kh., 9, 22.1 | 
	| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext | 
	| RRÅ, V.kh., 9, 36.1 | 
	| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext | 
	| RRÅ, V.kh., 9, 116.2 | 
	| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext | 
	| RRS, 5, 35.2 | 
	| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext | 
	| RRS, 9, 87.1 | 
	| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext | 
	| RSK, 1, 18.1 | 
	| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Kontext |