| ÅK, 1, 25, 52.2 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext | 
	| ÅK, 2, 1, 233.2 | 
	| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext | 
	| ÅK, 2, 1, 322.1 | 
	| bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / | Kontext | 
	| RArṇ, 12, 348.1 | 
	| hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RCint, 3, 167.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext | 
	| RCint, 7, 123.1 | 
	| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Kontext | 
	| RCūM, 11, 103.2 | 
	| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext | 
	| RCūM, 14, 39.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext | 
	| RCūM, 4, 54.2 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext | 
	| RCūM, 9, 17.1 | 
	| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / | Kontext | 
	| RMañj, 3, 46.2 | 
	| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext | 
	| RMañj, 6, 233.2 | 
	| bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // | Kontext | 
	| RRÅ, V.kh., 20, 59.1 | 
	| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext | 
	| RRÅ, V.kh., 3, 99.1 | 
	| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext | 
	| RRÅ, V.kh., 3, 99.2 | 
	| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext | 
	| RRÅ, V.kh., 9, 61.2 | 
	| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext | 
	| RRS, 10, 85.2 | 
	| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // | Kontext | 
	| RRS, 11, 102.1 | 
	| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext | 
	| RRS, 3, 142.2 | 
	| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext | 
	| RRS, 5, 41.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext | 
	| RRS, 8, 44.1 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |