| ÅK, 2, 1, 231.2 | 
	|   agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // | Kontext | 
	| ÅK, 2, 1, 232.2 | 
	|   agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // | Kontext | 
	| ÅK, 2, 1, 233.2 | 
	|   saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext | 
	| ÅK, 2, 1, 235.1 | 
	|   syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / | Kontext | 
	| ÅK, 2, 1, 236.1 | 
	|   agnijāras tridoṣaghno dhanurvātādivātanut / | Kontext | 
	| RArṇ, 6, 19.1 | 
	|   agnijāraṃ nave kumbhe sthāpayitvā dharottaram / | Kontext | 
	| RCūM, 11, 103.2 | 
	|   saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext | 
	| RCūM, 11, 104.2 | 
	|   agnijāras tridoṣaghno dhanurvātādivātanut / | Kontext | 
	| RPSudh, 6, 85.2 | 
	|   ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext | 
	| RRS, 3, 142.2 | 
	|   saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext | 
	| RRS, 3, 143.1 | 
	|   agnijārastridoṣaghno dhanurvātādivātanut / | Kontext |