| ÅK, 1, 26, 152.2 |
| mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // | Kontext |
| ÅK, 2, 1, 255.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RCint, 8, 20.2 |
| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Kontext |
| RCūM, 10, 36.1 |
| raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / | Kontext |
| RCūM, 11, 105.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // | Kontext |
| RCūM, 14, 42.1 |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / | Kontext |
| RCūM, 14, 43.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 3, 145.2 |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RRS, 5, 44.1 |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / | Kontext |
| RRS, 5, 45.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |