| RAdhy, 1, 83.1 | 
	| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext | 
	| RAdhy, 1, 84.2 | 
	| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext | 
	| RAdhy, 1, 255.1 | 
	| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext | 
	| RAdhy, 1, 435.2 | 
	| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext | 
	| RArṇ, 11, 206.2 | 
	| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Kontext | 
	| RArṇ, 17, 3.2 | 
	| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Kontext | 
	| RArṇ, 6, 63.2 | 
	| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext | 
	| RCint, 3, 161.1 | 
	| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Kontext | 
	| RPSudh, 2, 3.1 | 
	| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Kontext | 
	| RSK, 1, 18.1 | 
	| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Kontext |