| ÅK, 1, 26, 32.2 |
| puṭamaucityayogena dīyate tannigadyate // | Kontext |
| ÅK, 1, 26, 149.2 |
| muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // | Kontext |
| ÅK, 2, 1, 146.2 |
| ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // | Kontext |
| BhPr, 1, 8, 52.2 |
| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Kontext |
| BhPr, 1, 8, 147.1 |
| khaṭikā kaṭhinī cāpi lekhanī ca nigadyate / | Kontext |
| BhPr, 1, 8, 165.1 |
| ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / | Kontext |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext |
| BhPr, 1, 8, 187.3 |
| devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Kontext |
| RArṇ, 12, 371.2 |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCūM, 11, 40.2 |
| rasoparasaloheṣu tadevātra nigadyate // | Kontext |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RCūM, 12, 66.2 |
| sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 16, 1.2 |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RCūM, 5, 32.2 |
| puṭamaucityayogena dīyate tannigadyate // | Kontext |
| RCūM, 5, 97.1 |
| muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / | Kontext |
| RMañj, 1, 33.2 |
| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RPSudh, 1, 133.1 |
| atha krāmaṇakaṃ karma pāradasya nigadyate / | Kontext |
| RPSudh, 3, 1.1 |
| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext |
| RPSudh, 4, 3.1 |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / | Kontext |
| RPSudh, 6, 22.1 |
| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / | Kontext |
| RPSudh, 6, 26.2 |
| netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // | Kontext |
| RRÅ, V.kh., 14, 15.1 |
| tataḥ kacchapayantreṇa jārayettannigadyate / | Kontext |
| RRÅ, V.kh., 14, 21.1 |
| jāritaṃ siddhabījena sārayettannigadyate / | Kontext |
| RRÅ, V.kh., 15, 1.2 |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Kontext |
| RRÅ, V.kh., 15, 63.3 |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext |
| RRÅ, V.kh., 2, 2.2 |
| bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // | Kontext |
| RRÅ, V.kh., 2, 48.1 |
| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext |
| RRÅ, V.kh., 4, 67.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext |
| RRÅ, V.kh., 4, 135.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Kontext |
| RRÅ, V.kh., 9, 36.2 |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Kontext |
| RRÅ, V.kh., 9, 104.2 |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext |
| RRS, 10, 2.0 |
| muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // | Kontext |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RRS, 4, 77.2 |
| ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |