| ÅK, 1, 26, 88.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext | 
	| RArṇ, 11, 40.1 | 
	| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 12, 118.1 | 
	| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Kontext | 
	| RArṇ, 12, 146.1 | 
	| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext | 
	| RArṇ, 15, 38.7 | 
	| tāpayet koṣṇatāpena jalena paripūrayet // | Kontext | 
	| RArṇ, 15, 85.2 | 
	| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext | 
	| RArṇ, 17, 144.1 | 
	| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Kontext | 
	| RArṇ, 7, 52.2 | 
	| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RArṇ, 7, 70.1 | 
	| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext | 
	| RCūM, 14, 47.2 | 
	| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext | 
	| RCūM, 5, 91.2 | 
	| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext | 
	| RHT, 18, 53.2 | 
	| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext | 
	| RHT, 5, 12.1 | 
	| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext | 
	| RPSudh, 4, 12.1 | 
	| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext | 
	| RPSudh, 4, 66.1 | 
	| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Kontext | 
	| RPSudh, 4, 108.1 | 
	| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Kontext | 
	| RPSudh, 5, 11.1 | 
	| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext | 
	| RPSudh, 5, 122.1 | 
	| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext | 
	| RRÅ, R.kh., 9, 5.1 | 
	| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Kontext | 
	| RRÅ, V.kh., 17, 19.2 | 
	| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 20, 29.1 | 
	| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext | 
	| RRÅ, V.kh., 20, 92.1 | 
	| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext | 
	| RRÅ, V.kh., 20, 111.1 | 
	| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext | 
	| RRÅ, V.kh., 20, 112.1 | 
	| vasubhadrarasenātha tridhā sutāpitam / | Kontext | 
	| RRÅ, V.kh., 3, 35.1 | 
	| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Kontext | 
	| RRÅ, V.kh., 3, 46.2 | 
	| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext | 
	| RRÅ, V.kh., 3, 47.1 | 
	| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / | Kontext | 
	| RRS, 3, 153.2 | 
	| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RRS, 5, 51.1 | 
	| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext | 
	| RRS, 9, 16.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |