| ÅK, 2, 1, 191.1 | 
	| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext | 
	| RArṇ, 15, 102.3 | 
	| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // | Kontext | 
	| RArṇ, 15, 109.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 111.2 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 112.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 113.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 115.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 7, 49.1 | 
	| daradaṃ pātanāyantre pātayet salilāśaye / | Kontext | 
	| RCūM, 15, 48.1 | 
	| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext | 
	| RKDh, 1, 1, 145.3 | 
	| cullyām āropayedetat pātanāyantramīritam // | Kontext | 
	| RMañj, 1, 31.2 | 
	| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 11.3 | 
	| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext | 
	| RRÅ, R.kh., 2, 12.2 | 
	| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 11, 19.2 | 
	| athavā pātanāyantre pācanādutthito bhavet / | Kontext | 
	| RRÅ, V.kh., 16, 113.2 | 
	| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 2, 41.2 | 
	| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 50.2 | 
	| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext | 
	| RRÅ, V.kh., 2, 53.2 | 
	| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext | 
	| RRÅ, V.kh., 20, 24.1 | 
	| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext | 
	| RRÅ, V.kh., 6, 5.1 | 
	| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext | 
	| RRÅ, V.kh., 7, 76.1 | 
	| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 7, 77.2 | 
	| pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext | 
	| RRS, 3, 154.1 | 
	| daradaḥ pātanāyantre pātitaśca jalāśraye / | Kontext | 
	| RRS, 9, 8.3 | 
	| cullyām āropayed etat pātanāyantramucyate // | Kontext |