| ÅK, 2, 1, 309.1 |
| tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 1, 8, 165.1 |
| ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / | Kontext |
| BhPr, 1, 8, 169.1 |
| hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / | Kontext |
| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| RCint, 6, 39.1 |
| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext |
| RCint, 7, 50.2 |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Kontext |
| RCūM, 11, 112.1 |
| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 4, 5.2 |
| viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // | Kontext |
| RCūM, 5, 60.2 |
| vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // | Kontext |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RMañj, 6, 24.1 |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Kontext |
| RMañj, 6, 232.2 |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Kontext |
| RMañj, 6, 283.2 |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Kontext |
| RPSudh, 4, 77.1 |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
| RPSudh, 5, 113.1 |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Kontext |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext |
| RRÅ, R.kh., 5, 18.2 |
| puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // | Kontext |
| RRÅ, V.kh., 3, 2.2 |
| puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 3, 156.1 |
| sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RRS, 9, 62.2 |
| vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // | Kontext |