| ÅK, 1, 25, 104.1 | 
	| pītādirāgajananaṃ rañjanaṃ samudīritam / | Kontext | 
	| ÅK, 2, 1, 188.1 | 
	| rasāyane sarvasūtaharaṇe sarvarañjane / | Kontext | 
	| ÅK, 2, 1, 272.2 | 
	| sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RArṇ, 10, 10.2 | 
	| drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / | Kontext | 
	| RArṇ, 10, 26.2 | 
	| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Kontext | 
	| RArṇ, 11, 212.1 | 
	| rañjanaṃ ca tato devi jāraṇā cānusāraṇā / | Kontext | 
	| RArṇ, 16, 28.0 | 
	| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Kontext | 
	| RArṇ, 17, 1.2 | 
	| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Kontext | 
	| RArṇ, 4, 20.1 | 
	| jāraṇe māraṇe caiva rasarājasya rañjane / | Kontext | 
	| RArṇ, 8, 42.2 | 
	| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Kontext | 
	| RArṇ, 8, 44.2 | 
	| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Kontext | 
	| RArṇ, 8, 53.2 | 
	| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Kontext | 
	| RArṇ, 8, 73.0 | 
	| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Kontext | 
	| RArṇ, 8, 79.2 | 
	| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Kontext | 
	| RājNigh, 13, 56.2 | 
	| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // | Kontext | 
	| RCint, 3, 3.2 | 
	| no preview | Kontext | 
	| RCint, 3, 129.2 | 
	| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext | 
	| RCint, 3, 138.1 | 
	| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Kontext | 
	| RCūM, 14, 21.2 | 
	| rase rasāyane loharañjane cātiśasyate // | Kontext | 
	| RCūM, 16, 90.1 | 
	| krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / | Kontext | 
	| RCūM, 4, 104.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext | 
	| RHT, 14, 18.1 | 
	| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext | 
	| RHT, 14, 18.1 | 
	| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext | 
	| RHT, 8, 3.2 | 
	| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // | Kontext | 
	| RHT, 8, 7.2 | 
	| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Kontext | 
	| RHT, 8, 14.2 | 
	| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext | 
	| RPSudh, 1, 9.1 | 
	| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Kontext | 
	| RPSudh, 1, 25.1 | 
	| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Kontext | 
	| RPSudh, 1, 150.1 | 
	| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 151.1 | 
	| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext | 
	| RPSudh, 1, 152.1 | 
	| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext | 
	| RPSudh, 1, 155.2 | 
	| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 157.1 | 
	| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 157.2 | 
	| śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // | Kontext | 
	| RPSudh, 4, 19.2 | 
	| jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / | Kontext | 
	| RPSudh, 4, 32.3 | 
	| raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // | Kontext | 
	| RPSudh, 6, 33.2 | 
	| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Kontext | 
	| RPSudh, 6, 64.1 | 
	| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / | Kontext | 
	| RRÅ, V.kh., 10, 30.3 | 
	| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext | 
	| RRÅ, V.kh., 11, 3.2 | 
	| rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // | Kontext | 
	| RRÅ, V.kh., 12, 34.1 | 
	| naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / | Kontext | 
	| RRÅ, V.kh., 15, 1.1 | 
	| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext | 
	| RRÅ, V.kh., 15, 52.1 | 
	| evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 69.1 | 
	| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRÅ, V.kh., 4, 38.1 | 
	| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext | 
	| RRÅ, V.kh., 4, 163.1 | 
	| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext | 
	| RRÅ, V.kh., 5, 1.1 | 
	| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext | 
	| RRÅ, V.kh., 6, 1.3 | 
	| paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / | Kontext | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRÅ, V.kh., 7, 96.2 | 
	| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Kontext | 
	| RRÅ, V.kh., 8, 59.1 | 
	| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext | 
	| RRS, 3, 156.2 | 
	| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RRS, 8, 87.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext |