| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RAdhy, 1, 409.1 |
| pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / | Kontext |
| RArṇ, 12, 11.1 |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Kontext |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Kontext |
| RArṇ, 12, 173.2 |
| milanti sarvalohāni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext |
| RArṇ, 13, 21.3 |
| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 160.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 15, 56.0 |
| triṃśadbhāgā militvā tu bhavanti suravandite // | Kontext |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Kontext |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Kontext |
| RArṇ, 15, 144.4 |
| akṣīṇo milate hemni samāvartaśca jāyate // | Kontext |
| RArṇ, 15, 172.2 |
| akṣīṇo milate hemni samāvartastu jāyate // | Kontext |
| RArṇ, 6, 86.2 |
| mriyante hīrakāstatra dvandve samyaṅmilanti ca // | Kontext |
| RArṇ, 6, 89.0 |
| tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // | Kontext |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 7, 146.1 |
| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Kontext |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Kontext |
| RArṇ, 8, 27.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 28.2 |
| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext |
| RArṇ, 8, 31.3 |
| vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // | Kontext |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext |
| RArṇ, 8, 36.2 |
| milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 39.2 |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Kontext |
| RCint, 3, 7.1 |
| bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / | Kontext |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Kontext |
| RCint, 3, 157.2 |
| etāstu kevalamāroṭameva militā nibadhnanti / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 4, 40.1 |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RCint, 4, 40.2 |
| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RCint, 8, 141.2 |
| pratyekamekamebhirmilitairvā tricaturān vārān // | Kontext |
| RCūM, 11, 114.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RCūM, 13, 67.1 |
| militaṃ mocasāreṇa golīkṛtya viśoṣayet / | Kontext |
| RCūM, 16, 13.1 |
| tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / | Kontext |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext |
| RHT, 10, 6.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RHT, 11, 2.1 |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
| RHT, 12, 1.2 |
| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Kontext |
| RHT, 12, 5.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext |
| RHT, 12, 10.2 |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext |
| RHT, 15, 1.2 |
| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // | Kontext |
| RHT, 15, 12.2 |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RHT, 16, 8.2 |
| akṣīyamāṇo milati ca bījair baddho bhavatyeva // | Kontext |
| RHT, 16, 12.2 |
| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Kontext |
| RHT, 16, 30.1 |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext |
| RHT, 18, 48.2 |
| tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // | Kontext |
| RHT, 18, 55.2 |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Kontext |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Kontext |
| RHT, 3, 25.2 |
| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Kontext |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext |
| RPSudh, 2, 53.1 |
| milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / | Kontext |
| RPSudh, 7, 64.1 |
| tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / | Kontext |
| RRÅ, R.kh., 8, 23.1 |
| tritayaṃ madhunājyena militaṃ golakīkṛtam / | Kontext |
| RRÅ, R.kh., 8, 68.1 |
| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Kontext |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 13, 84.1 |
| tasyāṃ milati sattvāni cūrṇāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 88.2 |
| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext |
| RRÅ, V.kh., 13, 89.3 |
| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Kontext |
| RRÅ, V.kh., 13, 90.3 |
| milatyeva na saṃdehastattanmārakavāpanāt // | Kontext |
| RRÅ, V.kh., 13, 93.1 |
| milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 94.2 |
| aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 13, 98.2 |
| pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 18, 5.0 |
| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 6.2 |
| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 8.0 |
| milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 9.2 |
| pūrvavanmardanenaiva milanti drutayo rase // | Kontext |
| RRÅ, V.kh., 18, 12.3 |
| milanti drutayaḥ sarvā mīlitā jārayettataḥ // | Kontext |
| RRÅ, V.kh., 4, 110.1 |
| yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / | Kontext |
| RRÅ, V.kh., 9, 1.1 |
| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Kontext |
| RRÅ, V.kh., 9, 1.1 |
| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Kontext |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 6.3 |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 11.0 |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 15.0 |
| milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 9, 19.1 |
| hemnā milati tadvajram ityevaṃ melayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 19.2 |
| yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam // | Kontext |
| RRS, 3, 158.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |