| ÅK, 2, 1, 96.1 | 
	| eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / | Kontext | 
	| BhPr, 2, 3, 141.2 | 
	| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext | 
	| BhPr, 2, 3, 222.2 | 
	| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext | 
	| RArṇ, 10, 58.2 | 
	| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext | 
	| RArṇ, 14, 7.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext | 
	| RArṇ, 4, 63.1 | 
	| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext | 
	| RCint, 3, 12.2 | 
	| āranālena coṣṇena pratidoṣaṃ viśodhayet / | Kontext | 
	| RCūM, 14, 57.1 | 
	| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Kontext | 
	| RHT, 11, 10.1 | 
	| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext | 
	| RRS, 3, 162.1 | 
	| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext | 
	| RRS, 5, 73.2 | 
	| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext | 
	| RRS, 5, 147.2 | 
	| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 202.1 | 
	| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |