| ÅK, 1, 25, 67.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RAdhy, 1, 95.2 | 
	| etāni proktā rasakarmaṇi śambhunā // | Kontext | 
	| RCint, 3, 170.2 | 
	| vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // | Kontext | 
	| RCint, 8, 267.1 | 
	| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Kontext | 
	| RCūM, 10, 54.2 | 
	| vinā śambhoḥ prasādena na sidhyanti kathañcana // | Kontext | 
	| RCūM, 15, 7.1 | 
	| taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / | Kontext | 
	| RCūM, 4, 69.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RMañj, 6, 27.2 | 
	| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RPSudh, 4, 102.0 | 
	| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Kontext | 
	| RPSudh, 6, 53.2 | 
	| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Kontext | 
	| RRÅ, R.kh., 1, 16.1 | 
	| yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / | Kontext | 
	| RRÅ, V.kh., 1, 8.1 | 
	| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Kontext | 
	| RRÅ, V.kh., 1, 68.2 | 
	| kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // | Kontext | 
	| RRÅ, V.kh., 16, 54.2 | 
	| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext | 
	| RRÅ, V.kh., 18, 98.1 | 
	| gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / | Kontext | 
	| RRÅ, V.kh., 18, 123.2 | 
	| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext | 
	| RRÅ, V.kh., 8, 44.2 | 
	| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // | Kontext | 
	| RRS, 2, 50.2 | 
	| vinā śaṃbhoḥ prasādena na sidhyanti kadācana // | Kontext | 
	| RSK, 1, 2.2 | 
	| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |