| KaiNigh, 2, 32.2 | 
	| vaṃśakāro balivasā varasaugandhiko balī // | Kontext | 
	| MPālNigh, 4, 21.2 | 
	| lelītako balivasā vegandho gandhako baliḥ // | Kontext | 
	| RCūM, 11, 8.1 | 
	| tasmād balivasetyukto gandhako'timanoharaḥ / | Kontext | 
	| RHT, 3, 22.1 | 
	| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext | 
	| RHT, 7, 3.2 | 
	| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Kontext | 
	| RPSudh, 3, 19.2 | 
	| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext | 
	| RPSudh, 3, 39.2 | 
	| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext | 
	| RPSudh, 6, 41.1 | 
	| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Kontext | 
	| RRS, 3, 20.2 | 
	| tasmād balivasetyukto gandhako 'timanoharaḥ // | Kontext |