| RArṇ, 12, 137.1 | 
	| raktāmbaradharo bhūtvā raktamālyānulepanaḥ / | Kontext | 
	| RArṇ, 15, 181.2 | 
	| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCūM, 11, 9.2 | 
	| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext | 
	| RCūM, 14, 225.1 | 
	| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Kontext | 
	| RCūM, 3, 19.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā // | Kontext | 
	| RCūM, 5, 3.1 | 
	| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 27.1 | 
	| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 29.2 | 
	| sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 82.2 | 
	| no preview | Kontext | 
	| RPSudh, 1, 2.1 | 
	| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Kontext | 
	| RPSudh, 2, 24.1 | 
	| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext | 
	| RRS, 3, 22.1 | 
	| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext | 
	| RRS, 5, 234.1 | 
	| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Kontext | 
	| RRS, 7, 13.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā / | Kontext |