| BhPr, 1, 8, 166.3 | 
	| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 184.3 | 
	| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext | 
	| BhPr, 1, 8, 184.4 | 
	| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.2 | 
	| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Kontext | 
	| RArṇ, 16, 16.2 | 
	| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 153.1 | 
	| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Kontext | 
	| RājNigh, 13, 154.2 | 
	| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext | 
	| RājNigh, 13, 155.1 | 
	| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RājNigh, 13, 157.2 | 
	| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Kontext | 
	| RājNigh, 13, 195.1 | 
	| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Kontext | 
	| RājNigh, 13, 198.1 | 
	| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Kontext | 
	| RCint, 7, 65.2 | 
	| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RCint, 7, 67.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RCint, 7, 73.1 | 
	| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Kontext | 
	| RCūM, 12, 8.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RCūM, 12, 9.2 | 
	| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext | 
	| RCūM, 12, 10.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RCūM, 12, 54.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RCūM, 13, 9.2 | 
	| mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // | Kontext | 
	| RMañj, 3, 98.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RMañj, 6, 13.1 | 
	| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext | 
	| RPSudh, 1, 2.1 | 
	| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Kontext | 
	| RPSudh, 7, 1.1 | 
	| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Kontext | 
	| RPSudh, 7, 8.1 | 
	| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext | 
	| RPSudh, 7, 9.1 | 
	| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext | 
	| RPSudh, 7, 54.2 | 
	| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Kontext | 
	| RRÅ, V.kh., 18, 168.1 | 
	| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Kontext | 
	| RRÅ, V.kh., 19, 20.2 | 
	| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 23.1 | 
	| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 30.2 | 
	| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Kontext | 
	| RRÅ, V.kh., 19, 32.2 | 
	| kārayetpūrvavattāni mauktikāni bhavanti vai // | Kontext | 
	| RRS, 4, 2.0 | 
	| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Kontext | 
	| RRS, 4, 14.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RRS, 4, 16.2 | 
	| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext | 
	| RRS, 4, 17.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RRS, 4, 60.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 90.2 | 
	| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 83.1 | 
	| mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 89.1 | 
	| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 144.2 | 
	| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.1 | 
	| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Kontext |