| RArṇ, 11, 2.3 |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext |
| RArṇ, 4, 16.1 |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / | Kontext |
| RArṇ, 8, 64.2 |
| evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCūM, 5, 16.2 |
| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // | Kontext |
| RMañj, 4, 34.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // | Kontext |
| RPSudh, 1, 120.1 |
| athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / | Kontext |
| RPSudh, 2, 4.2 |
| catvāra ete sūtasya bandhanasyātha kāraṇam // | Kontext |
| RRĂ…, R.kh., 1, 4.1 |
| mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / | Kontext |
| RRS, 4, 4.3 |
| yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // | Kontext |