| RAdhy, 1, 230.2 |
| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // | Kontext |
| RCint, 3, 108.0 |
| aṅgāreṇa karīṣeṇa vā puṭadānam // | Kontext |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext |
| RCint, 8, 123.1 |
| saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / | Kontext |
| RCūM, 12, 3.1 |
| rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext |
| RCūM, 12, 68.2 |
| rase rasāyane dāne dhāraṇe cānyathānyathā // | Kontext |
| RCūM, 16, 2.2 |
| toṣitastena gaurīśo jagattritayadānataḥ // | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RPSudh, 7, 2.2 |
| dāne rasāyane caiva dhāraṇe devatārcane // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RRĂ…, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRS, 4, 8.1 |
| rase rasāyane dāne dhāraṇe devatārcane / | Kontext |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |